-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1.2 Kumbhajātaka
Tiṃsanipāta
Kiṃchandavagga
Kumbhajātaka
33.
| 3289 “Ko pāturāsī tidivā nabhamhi, |
| Obhāsayaṃ saṃvariṃ candimāva; |
| Gattehi te rasmiyo niccharanti, |
| Sateratā vijjurivantalikkhe. |
34.
| 3290 So chinnavātaṃ kamasī aghamhi, |
| Vehāyasaṃ gacchasi tiṭṭhasī ca; |
| Iddhī nu te vatthukatā subhāvitā, |
| Anaddhagūnaṃ api devatānaṃ. |
35.
| 3291 Vehāyasaṃ gammamāgamma tiṭṭhasi, |
| Kumbhaṃ kiṇāthāti yametamatthaṃ; |
| Ko vā tuvaṃ kissa vā tāya kumbho, |
| Akkhāhi me brāhmaṇa etamatthaṃ”. |
36.
| 3292 “Na sappikumbho napi telakumbho, |
| Na phāṇitassa na madhussa kumbho; |
| Kumbhassa vajjāni anappakāni, |
| Dose bahū kumbhagate suṇātha. |
37.
| 3293 Gaḷeyya yaṃ pitvā pate papātaṃ, |
| Sobbhaṃ guhaṃ candaniyoḷigallaṃ; |
| Bahumpi bhuñjeyya abhojaneyyaṃ, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
38.
| 3294 Yaṃ pitva cittasmimanesamāno, |
| Āhiṇḍatī goriva bhakkhasādī; |
| Anāthamāno upagāyati naccati ca, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
39.
| 3295 Yaṃ ve pivitvā acelova naggo, |
| Careyya gāme visikhantarāni; |
| Sammūḷhacitto ativelasāyī, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
40.
| 3296 Yaṃ pitva uṭṭhāya pavedhamāno, |
| Sīsañca bāhuñca pacālayanto; |
| So naccatī dārukaṭallakova, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
41.
| 3297 Yaṃ ve pivitvā aggidaḍḍhā sayanti, |
| Atho sigālehipi khāditāse; |
| Bandhaṃ vadhaṃ bhogajāniñcupenti, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
42.
| 3298 Yaṃ pitva bhāseyya abhāsaneyyaṃ, |
| Sabhāyamāsīno apetavattho; |
| Sammakkhito vantagato byasanno, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
43.
| 3299 Yaṃ ve pivitvā ukkaṭṭho āvilakkho, |
| Mameva sabbā pathavīti maññe; |
| Na me samo cāturantopi rājā, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
44.
| 3300 Mānātimānā kalahāni pesuṇī, |
| Dubbaṇṇinī naggayinī palāyinī; |
| Corāna dhuttāna gatī niketo, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
45.
| 3301 Iddhāni phītāni kulāni assu, |
| Anekasāhassadhanāni loke; |
| Ucchinnadāyajjakatānimāya, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
46.
| 3302 Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ, |
| Khettaṃ gavaṃ yattha vināsayanti; |
| Ucchedanī vittavataṃ kulānaṃ, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
47.
| 3303 Yaṃ ve pitvā dittarūpova poso, |
| Akkosati mātaraṃ pitarañca; |
| Sassumpi gaṇheyya athopi suṇhaṃ, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
48.
| 3304 Yaṃ ve pitvā dittarūpāva nārī, |
| Akkosatī sasuraṃ sāmikañca; |
| Dāsampi gaṇhe paricārakampi, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
49.
| 3305 Yaṃ ve pivitvāna haneyya poso, |
| Dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā; |
| Gacche apāyampi tatonidānaṃ, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
50.
| 3306 Yaṃ ve pivitvā duccaritaṃ caranti, |
| Kāyena vācāya ca cetasā ca; |
| Nirayaṃ vajanti duccaritaṃ caritvā, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
51.
| 3307 Yaṃ yācamānā na labhanti pubbe, |
| Bahuṃ hiraññampi pariccajantā; |
| So taṃ pivitvā alikaṃ bhaṇāti, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
52.
| 3308 Yaṃ ve pitvā pesane pesiyanto, |
| Accāyike karaṇīyamhi jāte; |
| Atthampi so nappajānāti vutto, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
53.
| 3309 Hirīmanāpi ahirīkabhāvaṃ, |
| Pātuṃ karonti madanāya mattā; |
| Dhīrāpi santā bahukaṃ bhaṇanti, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
54.
| 3310 Yaṃ ve pitvā ekathūpā sayanti, |
| Anāsakā thaṇḍiladukkhaseyyaṃ; |
| Dubbaṇṇiyaṃ āyasakyañcupenti, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
55.
| 3311 Yaṃ ve pitvā pattakhandhā sayanti, |
| Gāvo kuṭahatāva na hi vāruṇiyā; |
| Vego narena susahoriva, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
56.
| 3312 Yaṃ manussā vivajjenti, |
| sappaṃ ghoravisamiva; |
| Taṃ loke visasamānaṃ, |
| ko naro pātumarahati. |
57.
| 3313 Yaṃ ve pitvā andhakaveṇḍaputtā, |
| Samuddatīre paricārayantā; |
| Upakkamuṃ musalehaññamaññaṃ, |
| Tassā puṇṇaṃ kumbhamimaṃ kiṇātha. |
58.
| 3314 Yaṃ ve pitvā pubbadevā pamattā, |
| Tidivā cutā sassatiyā samāya; |
| Taṃ tādisaṃ majjamimaṃ niratthakaṃ, |
| Jānaṃ mahārāja kathaṃ piveyya. |
59.
| 3315 Nayimasmiṃ kumbhasmiṃ dadhi vā madhu vā, |
| Evaṃ abhiññāya kiṇāhi rāja; |
| Evañhimaṃ kumbhagatā mayā te, |
| Akkhātarūpaṃ tava sabbamitta”. |
60.
| 3316 “Na me pitā vā athavāpi mātā, |
| Etādisā yādisako tuvaṃsi; |
| Hitānukampī paramatthakāmo, |
| Sohaṃ karissaṃ vacanaṃ tavajja. |
61.
| 3317 Dadāmi te gāmavarāni pañca, |
| Dāsīsataṃ satta gavaṃsatāni; |
| Ājaññayutte ca rathe dasa ime, |
| Ācariyo hosi mamatthakāmo”. |
62.
| 3318 “Taveva dāsīsatamatthu rāja, |
| Gāmā ca gāvo ca taveva hontu; |
| Ājaññayuttā ca rathā taveva, |
| Sakkohamasmī tidasānamindo. |
63.
| 3319 Maṃsodanaṃ sappipāyāsaṃ bhuñja, |
| Khādassu ca tvaṃ madhumāsapūve; |
| Evaṃ tuvaṃ dhammarato janinda, |
| Anindito saggamupehi ṭhānan”ti. |
3320 Kumbhajātakaṃ dutiyaṃ.