-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1.1 Kiṃchandajātaka
Tiṃsanipāta
Kiṃchandavagga
Kiṃchandajātaka
1.
| 3256 “Kiṃchando kimadhippāyo, |
| eko sammasi ghammani; |
| Kiṃ patthayāno kiṃ esaṃ, |
| kena atthena brāhmaṇa”. |
2.
| 3257 “Yathā mahā vāridharo, |
| kumbho supariṇāhavā; |
| Tathūpamaṃ ambapakkaṃ, |
| vaṇṇagandharasuttamaṃ. |
3.
| 3258 Taṃ vuyhamānaṃ sotena, |
| disvānāmalamajjhime; |
| Pāṇīhi naṃ gahetvāna, |
| agyāyatanamāhariṃ. |
4.
| 3259 Tato kadalipattesu, |
| nikkhipitvā sayaṃ ahaṃ; |
| Satthena naṃ vikappetvā, |
| khuppipāsaṃ ahāsi me. |
5.
| 3260 Sohaṃ apetadaratho, |
| Byantībhūto dukhakkhamo; |
| Assādaṃ nādhigacchāmi, |
| Phalesvaññesu kesuci. |
6.
| 3261 Sosetvā nūna maraṇaṃ, |
| taṃ mamaṃ āvahissati; |
| Ambaṃ yassa phalaṃ sādu, |
| madhuraggaṃ manoramaṃ; |
| Yamuddhariṃ vuyhamānaṃ, |
| udadhismā mahaṇṇave. |
7.
| 3262 Akkhātaṃ te mayā sabbaṃ, |
| yasmā upavasāmahaṃ; |
| Rammaṃ pati nisinnosmi, |
| puthulomāyutā puthu. |
8.
| 3263 Tvañca kho meva akkhāhi, |
| attānamapalāyini; |
| Kā vā tvamasi kalyāṇi, |
| kissa vā tvaṃ sumajjhime. |
9.
| 3264 Ruppapaṭṭapalimaṭṭhīva, |
| byagghīva girisānujā; |
| Yā santi nāriyo devesu, |
| devānaṃ paricārikā. |
10.
| 3265 Yā ca manussalokasmiṃ, |
| Rūpenānvāgatitthiyo; |
| Rūpena te sadisī natthi, |
| Devesu gandhabbamanussaloke; |
| Puṭṭhāsi me cārupubbaṅgi, |
| Brūhi nāmañca bandhave”. |
11.
| 3266 “Yaṃ tvaṃ pati nisinnosi, |
| rammaṃ brāhmaṇa kosikiṃ; |
| Sāhaṃ bhusālayāvutthā, |
| varavārivahoghasā. |
12.
| 3267 Nānādumagaṇākiṇṇā, |
| bahukā girikandarā; |
| Mameva pamukhā honti, |
| abhisandanti pāvuse. |
13.
| 3268 Atho bahū vanatodā, |
| nīlavārivahindharā; |
| Bahukā nāgavittodā, |
| abhisandanti vārinā. |
14.
| 3269 Tā ambajambulabujā, |
| nīpā tālā cudumbarā; |
| Bahūni phalajātāni, |
| āvahanti abhiṇhaso. |
15.
| 3270 Yaṃ kiñci ubhato tīre, |
| phalaṃ patati ambuni; |
| Asaṃsayaṃ taṃ sotassa, |
| phalaṃ hoti vasānugaṃ. |
16.
| 3271 Etadaññāya medhāvi, |
| puthupañña suṇohi me; |
| Mā rocaya mabhisaṅgaṃ, |
| paṭisedha janādhipa. |
17.
| 3272 Na vāhaṃ vaḍḍhavaṃ maññe, |
| Yaṃ tvaṃ raṭṭhābhivaḍḍhana; |
| Āceyyamāno rājisi, |
| Maraṇaṃ abhikaṅkhasi. |
18.
| 3273 Tassa jānanti pitaro, |
| gandhabbā ca sadevakā; |
| Ye cāpi isayo loke, |
| saññatattā tapassino; |
| Asaṃsayaṃ tepi jānanti, |
| paṭṭhabhūtā yasassino”. |
19.
| 3274 “Evaṃ viditvā vidū sabbadhammaṃ, |
| Viddhaṃsanaṃ cavanaṃ jīvitassa; |
| Na cīyatī tassa narassa pāpaṃ, |
| Sace na ceteti vadhāya tassa. |
20.
| 3275 Isipūgasamaññāte, |
| evaṃ lokyā viditā sati; |
| Anariyaparisambhāse, |
| pāpakammaṃ jigīsasi. |
21.
| 3276 Sace ahaṃ marissāmi, |
| tīre te puthusussoṇi; |
| Asaṃsayaṃ taṃ asiloko, |
| mayi pete āgamissati. |
22.
| 3277 Tasmā hi pāpakaṃ kammaṃ, |
| rakkhasseva sumajjhime; |
| Mā taṃ sabbo jano pacchā, |
| pakuṭṭhāyi mayi mate”. |
23.
| 3278 “Aññātametaṃ avisayhasāhi, |
| Attānamambañca dadāmi te taṃ; |
| So duccaje kāmaguṇe pahāya, |
| Santiñca dhammañca adhiṭṭhitosi. |
24.
| 3279 Yo hitvā pubbasaññogaṃ, |
| pacchā saṃyojane ṭhito; |
| Adhammañceva carati, |
| pāpañcassa pavaḍḍhati. |
25.
| 3280 Ehi taṃ pāpayissāmi, |
| kāmaṃ appossuko bhava; |
| Upānayāmi sītasmiṃ, |
| viharāhi anussuko. |
26.
| 3281 Taṃ puppharasamattebhi, |
| vakkaṅgehi arindama; |
| Koñcā mayūrā diviyā, |
| kolaṭṭhimadhusāḷikā; |
| Kūjitā haṃsapūgehi, |
| kokilettha pabodhare. |
27.
| 3282 Ambettha vippasākhaggā, |
| palālakhalasannibhā; |
| Kosambasaḷalā nīpā, |
| pakkatālavilambino”. |
28.
| 3283 “Mālī tiriṭī kāyūrī, |
| aṅgadī candanussado; |
| Rattiṃ tvaṃ paricāresi, |
| divā vedesi vedanaṃ. |
29.
| 3284 Soḷasitthisahassāni, |
| yā temā paricārikā; |
| Evaṃ mahānubhāvosi, |
| abbhuto lomahaṃsano. |
30.
| 3285 Kiṃ kammamakarī pubbe, |
| pāpaṃ attadukhāvahaṃ; |
| Yaṃ karitvā manussesu, |
| piṭṭhimaṃsāni khādasi”. |
31.
| 3286 “Ajjhenāni paṭiggayha, |
| kāmesu gadhito ahaṃ; |
| Acariṃ dīghamaddhānaṃ, |
| paresaṃ ahitāyahaṃ. |
32.
| 3287 Yo piṭṭhimaṃsiko hoti, |
| evaṃ ukkacca khādati; |
| Yathāhaṃ ajja khādāmi, |
| piṭṭhimaṃsāni attano”ti. |
3288 Kiṃchandajātakaṃ paṭhamaṃ.