-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1.10 Gandhatindukajātaka
Tiṃsanipāta
Kiṃchandavagga
Gandhatindukajātaka
332.
| 3596 “Appamādo amataṃ padaṃ, |
| Pamādo maccuno padaṃ; |
| Appamattā na mīyanti, |
| Ye pamattā yathā matā. |
333.
| 3597 Madā pamādo jāyetha, |
| pamādā jāyate khayo; |
| Khayā padosā jāyanti, |
| mā pamādo bharatūsabha. |
334.
| 3598 Bahū hi khattiyā jīnā, |
| atthaṃ raṭṭhaṃ pamādino; |
| Athopi gāmino gāmā, |
| anagārā agārino. |
335.
| 3599 Khattiyassa pamattassa, |
| raṭṭhasmiṃ raṭṭhavaḍḍhana; |
| Sabbe bhogā vinassanti, |
| rañño taṃ vuccate aghaṃ. |
336.
| 3600 Nesa dhammo mahārāja, |
| ativelaṃ pamajjasi; |
| Iddhaṃ phītaṃ janapadaṃ, |
| corā viddhaṃsayanti naṃ. |
337.
| 3601 Na te puttā bhavissanti, |
| na hiraññaṃ na dhāniyaṃ; |
| Raṭṭhe viluppamānamhi, |
| sabbabhogehi jiyyasi. |
338.
| 3602 Sabbabhogā parijiṇṇaṃ, |
| rājānaṃ vāpi khattiyaṃ; |
| Ñātimittā suhajjā ca, |
| na taṃ maññanti māniyaṃ. |
339.
| 3603 Hatthārohā anikaṭṭhā, |
| rathikā pattikārakā; |
| Tamevamupajīvantā, |
| na taṃ maññanti māniyaṃ. |
340.
| 3604 Asaṃvihitakammantaṃ, |
| bālaṃ dummantimantinaṃ; |
| Sirī jahati dummedhaṃ, |
| jiṇṇaṃva urago tacaṃ. |
341.
| 3605 Susaṃvihitakammantaṃ, |
| kāluṭṭhāyiṃ atanditaṃ; |
| Sabbe bhogābhivaḍḍhanti, |
| gāvo sausabhāmiva. |
342.
| 3606 Upassutiṃ mahārāja, |
| raṭṭhe janapade cara; |
| Tattha disvā ca sutvā ca, |
| tato taṃ paṭipajjasi”. |
343.
| 3607 “Evaṃ vedetu pañcālo, |
| saṅgāme saramappito; |
| Yathāhamajja vedemi, |
| kaṇṭakena samappito”. |
344.
| 3608 “Jiṇṇo dubbalacakkhūsi, |
| na rūpaṃ sādhu passasi; |
| Kiṃ tattha brahmadattassa, |
| yaṃ taṃ maggeyya kaṇṭako”. |
345.
| 3609 “Bahvettha brahmadattassa, |
| Sohaṃ maggasmi brāhmaṇa; |
| Arakkhitā jānapadā, |
| Adhammabalinā hatā. |
346.
| 3610 Rattiñhi corā khādanti, |
| divā khādanti tuṇḍiyā; |
| Raṭṭhasmiṃ kūṭarājassa, |
| bahu adhammiko jano. |
347.
| 3611 Etādise bhaye jāte, |
| bhayaṭṭā tāta māṇavā; |
| Nillenakāni kubbanti, |
| vane āhatva kaṇṭakaṃ”. |
348.
| 3612 “Kadāssu nāmayaṃ rājā, |
| brahmadatto marissati; |
| Yassa raṭṭhamhi jiyyanti, |
| appatikā kumārikā”. |
349.
| 3613 “Dubbhāsitañhi te jammi, |
| anatthapadakovide; |
| Kuhiṃ rājā kumārīnaṃ, |
| bhattāraṃ pariyesati”. |
350.
| 3614 “Na me dubbhāsitaṃ brahme, |
| kovidatthapadā ahaṃ; |
| Arakkhitā jānapadā, |
| adhammabalinā hatā. |
351.
| 3615 Rattiñhi corā khādanti, |
| divā khādanti tuṇḍiyā; |
| Raṭṭhasmiṃ kūṭarājassa, |
| bahu adhammiko jano; |
| Dujjīve dubbhare dāre, |
| kuto bhattā kumāriyo”. |
352.
| 3616 “Evaṃ sayatu pañcālo, |
| saṅgāme sattiyā hato; |
| Yathāyaṃ kapaṇo seti, |
| hato phālena sāliyo”. |
353.
| 3617 “Adhammena tuvaṃ jamma, |
| brahmadattassa kujjhasi; |
| Yo tvaṃ sapasi rājānaṃ, |
| aparajjhitvāna attano”. |
354.
| 3618 “Dhammena brahmadattassa, |
| ahaṃ kujjhāmi brāhmaṇa; |
| Arakkhitā jānapadā, |
| adhammabalinā hatā. |
355.
| 3619 Rattiñhi corā khādanti, |
| divā khādanti tuṇḍiyā; |
| Raṭṭhasmiṃ kūṭarājassa, |
| bahu adhammiko jano. |
356.
| 3620 Sā nūna puna re pakkā, |
| vikāle bhattamāhari; |
| Bhattahāriṃ apekkhanto, |
| hato phālena sāliyo”. |
357.
| 3621 “Evaṃ haññatu pañcālo, |
| saṅgāme asinā hato; |
| Yathāhamajja pahato, |
| khīrañca me pavaṭṭitaṃ”. |
358.
| 3622 “Yaṃ pasu khīraṃ chaḍḍeti, |
| pasupālaṃ vihiṃsati; |
| Kiṃ tattha brahmadattassa, |
| yaṃ no garahate bhavaṃ”. |
359.
| 3623 “Gārayho brahme pañcālo, |
| brahmadattassa rājino; |
| Arakkhitā jānapadā, |
| adhammabalinā hatā. |
360.
| 3624 Rattiñhi corā khādanti, |
| divā khādanti tuṇḍiyā; |
| Raṭṭhasmiṃ kūṭarājassa, |
| bahu adhammiko jano. |
361.
| 3625 Caṇḍā aṭanakā gāvī, |
| yaṃ pure na duhāmase; |
| Taṃ dāni ajja dohāma, |
| khīrakāmehupaddutā”. |
362.
| 3626 “Evaṃ kandatu pañcālo, |
| viputto vippasukkhatu; |
| Yathāyaṃ kapaṇā gāvī, |
| viputtā paridhāvati”. |
363.
| 3627 “Yaṃ pasu pasupālassa, |
| sambhameyya raveyya vā; |
| Ko nīdha aparādhatthi, |
| brahmadattassa rājino”. |
364.
| 3628 “Aparādho mahābrahme, |
| brahmadattassa rājino; |
| Arakkhitā jānapadā, |
| adhammabalinā hatā. |
365.
| 3629 Rattiñhi corā khādanti, |
| divā khādanti tuṇḍiyā; |
| Raṭṭhasmiṃ kūṭarājassa, |
| bahu adhammiko jano; |
| Kathaṃ no asikosatthā, |
| khīrapā haññate pajā”. |
366.
| 3630 “Evaṃ khajjatu pañcālo, |
| hato yuddhe saputtako; |
| Yathāhamajja khajjāmi, |
| gāmikehi araññajo”. |
367.
| 3631 “Na sabbabhūtesu vidhenti rakkhaṃ, |
| Rājāno maṇḍūka manussaloke; |
| Nettāvatā rājā adhammacārī, |
| Yaṃ tādisaṃ jīvamadeyyu dhaṅkā”. |
368.
| 3632 “Adhammarūpo vata brahmacārī, |
| Anuppiyaṃ bhāsasi khattiyassa; |
| Viluppamānāya puthuppajāya, |
| Pūjesi rājaṃ paramappamādaṃ. |
369.
| 3633 Sace idaṃ brahme surajjakaṃ siyā, |
| Phītaṃ raṭṭhaṃ muditaṃ vippasannaṃ; |
| Bhutvā baliṃ aggapiṇḍañca kākā, |
| Na mādisaṃ jīvamadeyyu dhaṅkā”ti. (2974) |
3634 Gandhatindukajātakaṃ dasamaṃ.
3635 Tiṃsanipātaṃ niṭṭhitaṃ.
3636 Tassuddānaṃ
| 3637 Kiṃchanda kumbha jayaddisa chaddanta, |
| Atha paṇḍitasambhava sirakapi; |
| Dakarakkhasa paṇḍaranāgavaro, |
| Atha sambula tindukadevasutoti. |
3638 Jātakapāḷiyā paṭhamo bhāgo niṭṭhito.