-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.1.8 Bhallātiyajātaka
Vīsatinipāta
Mātaṅgavagga
Bhallātiyajātaka
186.
| 3045 Bhallātiyo nāma ahosi rājā, |
| Raṭṭhaṃ pahāya migavaṃ acāri so; |
| Agamā girivaraṃ gandhamādanaṃ, |
| Supupphitaṃ kimpurisānuciṇṇaṃ. |
187.
| 3046 Sāḷūrasaṃghañca nisedhayitvā, |
| Dhanuṃ kalāpañca so nikkhipitvā; |
| Upāgami vacanaṃ vattukāmo, |
| Yatthaṭṭhitā kimpurisā ahesuṃ. |
188.
| 3047 “Himaccaye hemavatāya tīre, |
| Kimidhaṭṭhitā mantayavho abhiṇhaṃ; |
| Pucchāmi vo mānusadehavaṇṇe, |
| Kathaṃ vo jānanti manussaloke”. |
189.
| 3048 “Mallaṃ giriṃ paṇḍarakaṃ tikūṭaṃ, |
| Sītodakā anuvicarāma najjo; |
| Migā manussāva nibhāsavaṇṇā, |
| Jānanti no kimpurisāti ludda”. |
190.
| 3049 “Sukiccharūpaṃ paridevayavho, |
| Āliṅgito cāsi piyo piyāya; |
| Pucchāmi vo mānusadehavaṇṇe, |
| Kimidha vane rodatha appatītā. |
191.
| 3050 Sukiccharūpaṃ paridevayavho, |
| Āliṅgito cāsi piyo piyāya; |
| Pucchāmi vo mānusadehavaṇṇe, |
| Kimidha vane vilapatha appatītā. |
192.
| 3051 Sukiccharūpaṃ paridevayavho, |
| Āliṅgito cāsi piyo piyāya; |
| Pucchāmi vo mānusadehavaṇṇe, |
| Kimidha vane socatha appatītā”. |
193.
| 3052 “Mayekarattaṃ vippavasimha ludda, |
| Akāmakā aññamaññaṃ sarantā; |
| Tamekarattaṃ anutappamānā, |
| Socāma ‘sā ratti punaṃ na hessati’”. |
194.
| 3053 “Yamekarattaṃ anutappathetaṃ, |
| Dhanaṃ va naṭṭhaṃ pitaraṃ va petaṃ; |
| Pucchāmi vo mānusadehavaṇṇe, |
| Kathaṃ vinā vāsamakappayittha”. |
195.
| 3054 “Yamimaṃ nadiṃ passasi sīghasotaṃ, |
| Nānādumacchādanaṃ selakūlaṃ; |
| Taṃ me piyo uttari vassakāle, |
| Mamañca maññaṃ anubandhatīti. |
196.
| 3055 Ahañca aṅkolakamocināmi, |
| Atimuttakaṃ sattaliyothikañca; |
| ‘Piyo ca me hehiti mālabhārī, |
| Ahañca naṃ mālinī ajjhupessaṃ’. |
197.
| 3056 Ahañcidaṃ kuravakamocināmi, |
| Uddālakā pāṭalisindhuvārakā; |
| ‘Piyo ca me hehiti mālabhārī, |
| Ahañca naṃ mālinī ajjhupessaṃ’. |
198.
| 3057 Ahañca sālassa supupphitassa, |
| Oceyya pupphāni karomi mālaṃ; |
| ‘Piyo ca me hehiti mālabhārī, |
| Ahañca naṃ mālinī ajjhupessaṃ’. |
199.
| 3058 Ahañca sālassa supupphitassa, |
| Oceyya pupphāni karomi bhāraṃ; |
| Idañca no hehiti santharatthaṃ, |
| Yatthajjimaṃ viharissāma rattiṃ. |
200.
| 3059 Ahañca kho agaḷuṃ candanañca, |
| Silāya piṃsāmi pamattarūpā; |
| ‘Piyo ca me hehiti rositaṅgo, |
| Ahañca naṃ rositā ajjhupessaṃ’. |
201.
| 3060 Athāgamā salilaṃ sīghasotaṃ, |
| Nudaṃ sāle salaḷe kaṇṇikāre; |
| Āpūratha tena muhuttakena, |
| Sāyaṃ nadī āsi mayā suduttarā. |
202.
| 3061 Ubhosu tīresu mayaṃ tadā ṭhitā, |
| Sampassantā ubhayo aññamaññaṃ; |
| Sakimpi rodāma sakiṃ hasāma, |
| Kicchena no āgamā saṃvarī sā. |
203.
| 3062 Pātova kho uggate sūriyamhi, |
| Catukkaṃ nadiṃ uttariyāna ludda; |
| Āliṅgiyā aññamaññaṃ mayaṃ ubho, |
| Sakimpi rodāma sakiṃ hasāma. |
204.
| 3063 Tīhūnakaṃ sattasatāni ludda, |
| Yamidha mayaṃ vippavasimha pubbe; |
| Vassekimaṃ jīvitaṃ bhūmipāla, |
| Ko nīdha kantāya vinā vaseyya”. |
205.
| 3064 “Āyuñca vo kīvatako nu samma, |
| Sacepi jānātha vadetha āyuṃ; |
| Anussavā vuḍḍhato āgamā vā, |
| Akkhātha me taṃ avikampamānā”. |
206.
| 3065 “Āyuñca no vassasahassaṃ ludda, |
| Na cantarā pāpako atthi rogo; |
| Appañca dukkhaṃ sukhameva bhiyyo, |
| Avītarāgā vijahāma jīvitaṃ”. |
207.
| 3066 “Idañca sutvāna amānusānaṃ, |
| Bhallātiyo ittara jīvitanti; |
| Nivattatha na migavaṃ acari, |
| Adāsi dānāni abhuñji bhoge. |
208.
| 3067 Idañca sutvāna amānusānaṃ, |
| Sammodatha mā kalahaṃ akattha; |
| Mā vo tapī attakammāparādho, |
| Yathāpi te kimpurisekarattaṃ. |
209.
| 3068 Idañca sutvāna amānusānaṃ, |
| Sammodatha mā vivādaṃ akattha; |
| Mā vo tapī attakammāparādho, |
| Yathāpi te kimpurisekarattaṃ”. |
210.
| 3069 “Vividhaṃ adhimanā suṇomahaṃ, |
| Vacanapathaṃ tava atthasaṃhitaṃ; |
| Muñcaṃ giraṃ nudaseva me daraṃ, |
| Samaṇa sukhāvaha jīva me ciran”ti. |
3070 Bhallātiyajātakaṃ aṭṭhamaṃ.