-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.1.7 Sattigumbajātaka
Vīsatinipāta
Mātaṅgavagga
Sattigumbajātaka
159.
| 3017 Migaluddo mahārājā, |
| pañcālānaṃ rathesabho; |
| Nikkhanto saha senāya, |
| ogaṇo vanamāgamā. |
160.
| 3018 Tatthaddasā araññasmiṃ, |
| takkarānaṃ kuṭiṃ kataṃ; |
| Tassā kuṭiyā nikkhamma, |
| suvo luddāni bhāsati. |
161.
| 3019 “Sampannavāhano poso, |
| yuvā sammaṭṭhakuṇḍalo; |
| Sobhati lohituṇhīso, |
| divā sūriyova bhāsati. |
162.
| 3020 Majjhanhike sampatike, |
| sutto rājā sasārathi; |
| Handassābharaṇaṃ sabbaṃ, |
| gaṇhāma sāhasā mayaṃ. |
163.
| 3021 Nisīthepi raho dāni, |
| Sutto rājā sasārathi; |
| Ādāya vatthaṃ maṇikuṇḍalañca, |
| Hantvāna sākhāhi avattharāma”. |
164.
| 3022 “Kiṃ nu ummattarūpova, |
| sattigumba pabhāsasi; |
| Durāsadā hi rājāno, |
| aggi pajjalito yathā”. |
165.
| 3023 “Atha tvaṃ patikolamba, |
| matto thullāni gajjasi; |
| Mātari mayhaṃ naggāya, |
| kiṃ nu tvaṃ vijigucchase”. |
166.
| 3024 “Uṭṭhehi samma taramāno, |
| rathaṃ yojehi sārathi; |
| Sakuṇo me na ruccati, |
| aññaṃ gacchāma assamaṃ”. |
167.
| 3025 “Yutto ratho mahārāja, |
| yutto ca balavāhano; |
| Adhitiṭṭha mahārāja, |
| aññaṃ gacchāma assamaṃ”. |
168.
| 3026 “Ko numeva gatā sabbe, |
| ye asmiṃ paricārakā; |
| Esa gacchati pañcālo, |
| mutto tesaṃ adassanā. |
169.
| 3027 Kodaṇḍakāni gaṇhatha, |
| sattiyo tomarāni ca; |
| Esa gacchati pañcālo, |
| mā vo muñcittha jīvataṃ”. |
170.
| 3028 Athāparo paṭinandittha, |
| suvo lohitatuṇḍako; |
| “Svāgataṃ te mahārāja, |
| atho te adurāgataṃ; |
| Issarosi anuppatto, |
| yaṃ idhatthi pavedaya. |
171.
| 3029 Tindukāni piyālāni, |
| madhuke kāsumāriyo; |
| Phalāni khuddakappāni, |
| bhuñja rāja varaṃ varaṃ. |
172.
| 3030 Idampi pānīyaṃ sītaṃ, |
| ābhataṃ girigabbharā; |
| Tato piva mahārāja, |
| sace tvaṃ abhikaṅkhasi. |
173.
| 3031 Araññaṃ uñchāya gatā, |
| ye asmiṃ paricārakā; |
| Sayaṃ uṭṭhāya gaṇhavho, |
| hatthā me natthi dātave”. |
174.
| 3032 “Bhaddako vatayaṃ pakkhī, |
| dijo paramadhammiko; |
| Atheso itaro pakkhī, |
| suvo luddāni bhāsati. |
175.
| 3033 ‘Etaṃ hanatha bandhatha, |
| Mā vo muñcittha jīvataṃ’; |
| Iccevaṃ vilapantassa, |
| Sotthiṃ pattosmi assamaṃ”. |
176.
| 3034 “Bhātarosma mahārāja, |
| sodariyā ekamātukā; |
| Ekarukkhasmiṃ saṃvaḍḍhā, |
| nānākhettagatā ubho. |
177.
| 3035 Sattigumbo ca corānaṃ, |
| ahañca isīnaṃ idha; |
| Asataṃ so, sataṃ ahaṃ, |
| tena dhammena no vinā”. |
178.
| 3036 “Tattha vadho ca bandho ca, |
| nikatī vañcanāni ca; |
| Ālopā sāhasākārā, |
| tāni so tattha sikkhati. |
179.
| 3037 Idha saccañca dhammo ca, |
| Ahiṃsā saṃyamo damo; |
| Āsanūdakadāyīnaṃ, |
| Aṅke vaddhosmi bhāradha”. |
180.
| 3038 “Yaṃ yañhi rāja bhajati, |
| santaṃ vā yadi vā asaṃ; |
| Sīlavantaṃ visīlaṃ vā, |
| vasaṃ tasseva gacchati. |
181.
| 3039 Yādisaṃ kurute mittaṃ, |
| yādisaṃ cūpasevati; |
| Sopi tādisako hoti, |
| sahavāso hi tādiso. |
182.
| 3040 Sevamāno sevamānaṃ, |
| samphuṭṭho samphusaṃ paraṃ; |
| Saro diddho kalāpaṃva, |
| alittamupalimpati; |
| Upalepabhayā dhīro, |
| neva pāpasakhā siyā. |
183.
| 3041 Pūtimacchaṃ kusaggena, |
| yo naro upanayhati; |
| Kusāpi pūti vāyanti, |
| evaṃ bālūpasevanā. |
184.
| 3042 Tagarañca palāsena, |
| yo naro upanayhati; |
| Pattāpi surabhi vāyanti, |
| evaṃ dhīrūpasevanā. |
185.
| 3043 Tasmā pattapuṭasseva, |
| ñatvā sampākamattano; |
| Asante nopaseveyya, |
| sante seveyya paṇḍito; |
| Asanto nirayaṃ nenti, |
| santo pāpenti suggatin”ti. |
3044 Sattigumbajātakaṃ sattamaṃ.