-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.1.6 Cūḷahaṃsajātaka
Vīsatinipāta
Mātaṅgavagga
Cūḷahaṃsajātaka
133.
| 2990 “Ete haṃsā pakkamanti, |
| vakkaṅgā bhayameritā; |
| Harittaca hemavaṇṇa, |
| kāmaṃ sumukha pakkama. |
134.
| 2991 Ohāya maṃ ñātigaṇā, |
| ekaṃ pāsavasaṃ gataṃ; |
| Anapekkhamānā gacchanti, |
| kiṃ eko avahiyyasi. |
135.
| 2992 Pateva patataṃ seṭṭha, |
| natthi baddhe sahāyatā; |
| Mā anīghāya hāpesi, |
| kāmaṃ sumukha pakkama”. |
136.
| 2993 “Nāhaṃ ‘dukkhapareto’ti, |
| dhataraṭṭha tuvaṃ jahe; |
| Jīvitaṃ maraṇaṃ vā me, |
| tayā saddhiṃ bhavissati”. |
137.
| 2994 “Etadariyassa kalyāṇaṃ, |
| yaṃ tvaṃ sumukha bhāsasi; |
| Tañca vīmaṃsamānohaṃ, |
| ‘patatetaṃ’ avassajiṃ”. |
138.
| 2995 “Apadena padaṃ yāti, |
| antalikkhacaro dijo; |
| Ārā pāsaṃ na bujjhi tvaṃ, |
| haṃsānaṃ pavaruttama”. |
139.
| 2996 “Yadā parābhavo hoti, |
| poso jīvitasaṅkhaye; |
| Atha jālañca pāsañca, |
| āsajjāpi na bujjhati”. |
140.
| 2997 “Ete haṃsā pakkamanti, |
| vakkaṅgā bhayameritā; |
| Harittaca hemavaṇṇa, |
| tvaññeva avahiyyasi. |
141.
| 2998 Ete bhutvā ca pitvā ca, |
| pakkamanti vihaṅgamā; |
| Anapekkhamānā vakkaṅgā, |
| tvaññeveko upāsasi. |
142.
| 2999 Kiṃ nu tyāyaṃ dijo hoti, |
| mutto baddhaṃ upāsasi; |
| Ohāya sakuṇā yanti, |
| kiṃ eko avahiyyasi”. |
143.
| 3000 “Rājā me so dijo mitto, |
| sakhā pāṇasamo ca me; |
| Neva naṃ vijahissāmi, |
| yāva kālassa pariyāyaṃ”. |
144.
| 3001 “Yo ca tvaṃ sakhino hetu, |
| pāṇaṃ cajitumicchasi; |
| So te sahāyaṃ muñcāmi, |
| hotu rājā tavānugo”. |
145.
| 3002 “Evaṃ luddaka nandassu, |
| saha sabbehi ñātibhi; |
| Yathāhamajja nandāmi, |
| muttaṃ disvā dijādhipaṃ”. |
146.
| 3003 “Kaccinnu bhoto kusalaṃ, |
| kacci bhoto anāmayaṃ; |
| Kacci raṭṭhamidaṃ phītaṃ, |
| dhammena manusāsasi”. |
147.
| 3004 “Kusalañceva me haṃsa, |
| atho haṃsa anāmayaṃ; |
| Atho raṭṭhamidaṃ phītaṃ, |
| dhammena manusāsahaṃ”. |
148.
| 3005 “Kacci bhoto amaccesu, |
| doso koci na vijjati; |
| Kacci ārā amittā te, |
| chāyā dakkhiṇatoriva”. |
149.
| 3006 “Athopi me amaccesu, |
| doso koci na vijjati; |
| Atho ārā amittā me, |
| chāyā dakkhiṇatoriva”. |
150.
| 3007 “Kacci te sādisī bhariyā, |
| assavā piyabhāṇinī; |
| Puttarūpayasūpetā, |
| tava chandavasānugā”. |
151.
| 3008 “Atho me sādisī bhariyā, |
| assavā piyabhāṇinī; |
| Puttarūpayasūpetā, |
| mama chandavasānugā”. |
152.
| 3009 “Kacci te bahavo puttā, |
| sujātā raṭṭhavaḍḍhana; |
| Paññājavena sampannā, |
| sammodanti tato tato”. |
153.
| 3010 “Satameko ca me puttā, |
| dhataraṭṭha mayā sutā; |
| Tesaṃ tvaṃ kiccamakkhāhi, |
| nāvarujjhanti te vaco”. |
154.
| 3011 “Upapannopi ce hoti, |
| jātiyā vinayena vā; |
| Atha pacchā kurute yogaṃ, |
| kicche āpāsu sīdati. |
155.
| 3012 Tassa saṃhīrapaññassa, |
| vivaro jāyate mahā; |
| Rattimandhova rūpāni, |
| thūlāni manupassati. |
156.
| 3013 Asāre sārayogaññū, |
| matiṃ na tveva vindati; |
| Sarabhova giriduggasmiṃ, |
| antarāyeva sīdati. |
157.
| 3014 Hīnajaccopi ce hoti, |
| uṭṭhātā dhitimā naro; |
| Ācārasīlasampanno, |
| nise aggīva bhāsati. |
158.
| 3015 Etaṃ me upamaṃ katvā, |
| putte vijjāsu vācaya; |
| Saṃvirūḷhetha medhāvī, |
| khette bījaṃva vuṭṭhiyā”ti. |
3016 Cūḷahaṃsajātakaṃ chaṭṭhaṃ.