-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.1.9 Somanassajātaka
Vīsatinipāta
Mātaṅgavagga
Somanassajātaka
211.
| 3071 “Ko taṃ hiṃsati heṭheti, |
| Kiṃ dummano socasi appatīto; |
| Kassajja mātāpitaro rudantu, |
| Kvajja setu nihato pathabyā”. |
212.
| 3072 “Tuṭṭhosmi deva tava dassanena, |
| Cirassaṃ passāmi taṃ bhūmipāla; |
| Ahiṃsako reṇumanuppavissa, |
| Puttena te heṭhayitosmi deva”. |
213.
| 3073 “Āyantu dovārikā khaggabandhā, |
| Kāsāviyā yantu antepurantaṃ; |
| Hantvāna taṃ somanassaṃ kumāraṃ, |
| Chetvāna sīsaṃ varamāharantu”. |
214.
| 3074 “Pesitā rājino dūtā, |
| kumāraṃ etadabravuṃ; |
| Issarena vitiṇṇosi, |
| vadhaṃ pattosi khattiya”. |
215.
| 3075 “Sa rājaputto paridevayanto, |
| Dasaṅguliṃ añjaliṃ paggahetvā; |
| Ahampi icchāmi janinda daṭṭhuṃ, |
| Jīvaṃ maṃ netvā paṭidassayetha”. |
216.
| 3076 Tassa taṃ vacanaṃ sutvā, |
| rañño puttaṃ adassayuṃ; |
| Putto ca pitaraṃ disvā, |
| dūratovajjhabhāsatha. |
217.
| 3077 “Āgacchuṃ dovārikā khaggabandhā, |
| Kāsāviyā hantu mamaṃ janinda; |
| Akkhāhi me pucchito etamatthaṃ, |
| Aparādho ko nidha mamajja atthi”. |
218.
| 3078 “Sāyañca pāto udakaṃ sajāti, |
| Aggiṃ sadā pāricaratappamatto; |
| Taṃ tādisaṃ saṃyataṃ brahmacāriṃ, |
| Kasmā tuvaṃ brūsi gahappatīti”. |
219.
| 3079 “Tālā ca mūlā ca phalā ca deva, |
| Pariggahā vividhā santimassa; |
| Te rakkhati gopayatappamatto, |
| Tasmā ahaṃ brūmi gahappatīti”. |
220.
| 3080 “Saccaṃ kho etaṃ vadasi kumāra, |
| Pariggahā vividhā santimassa; |
| Te rakkhati gopayatappamatto, |
| Sa brāhmaṇo gahapati tena hoti”. |
221.
| 3081 “Suṇantu mayhaṃ parisā samāgatā, |
| Sanegamā jānapadā ca sabbe; |
| Bālāyaṃ bālassa vaco nisamma, |
| Ahetunā ghātayate maṃ janindo. |
222.
| 3082 Daḷhasmi mūle visaṭe virūḷhe, |
| Dunnikkayo veḷu pasākhajāto; |
| Vandāmi pādāni tava janinda, |
| Anujāna maṃ pabbajissāmi deva”. |
223.
| 3083 “Bhuñjassu bhoge vipule kumāra, |
| Sabbañca te issariyaṃ dadāmi; |
| Ajjeva tvaṃ kurūnaṃ hohi rājā, |
| Mā pabbajī pabbajjā hi dukkhā”. |
224.
| 3084 “Kinnūdha deva tavamatthi bhogā, |
| Pubbevahaṃ devaloke ramissaṃ; |
| Rūpehi saddehi atho rasehi, |
| Gandhehi phassehi manoramehi. |
225.
| 3085 Bhuttā ca me bhogā tidivasmiṃ deva, |
| Parivārito accharānaṃ gaṇena; |
| Tuvañca bālaṃ paraneyyaṃ viditvā, |
| Na tādise rājakule vaseyyaṃ”. |
226.
| 3086 “Sacāhaṃ bālo paraneyyo asmi, |
| Ekāparādhaṃ khama putta mayhaṃ; |
| Punapi ce edisakaṃ bhaveyya, |
| Yathāmatiṃ somanassa karohi”. |
227.
| 3087 “Anisamma kataṃ kammaṃ, |
| anavatthāya cintitaṃ; |
| Bhesajjasseva vebhaṅgo, |
| vipāko hoti pāpako. |
228.
| 3088 Nisamma ca kataṃ kammaṃ, |
| sammāvatthāya cintitaṃ; |
| Bhesajjasseva sampatti, |
| vipāko hoti bhadrako. |
229.
| 3089 Alaso gihī kāmabhogī na sādhu, |
| Asaññato pabbajito na sādhu; |
| Rājā na sādhu anisammakārī, |
| Yo paṇḍito kodhano taṃ na sādhu. |
230.
| 3090 Nisamma khattiyo kayirā, |
| nānisamma disampati; |
| Nisammakārino rāja, |
| yaso kitti ca vaḍḍhati. |
231.
| 3091 Nisamma daṇḍaṃ paṇayeyya issaro, |
| Vegā kataṃ tappati bhūmipāla; |
| Sammāpaṇīdhī ca narassa atthā, |
| Anānutappā te bhavanti pacchā. |
232.
| 3092 Anānutappāni hi ye karonti, |
| Vibhajja kammāyatanāni loke; |
| Viññuppasatthāni sukhudrayāni, |
| Bhavanti buddhānumatāni tāni. |
233.
| 3093 Āgacchuṃ dovārikā khaggabandhā, |
| Kāsāviyā hantu mamaṃ janinda; |
| Mātuñca aṅkasmimahaṃ nisinno, |
| Ākaḍḍhito sahasā tehi deva. |
234.
| 3094 Kaṭukañhi sambādhaṃ sukicchaṃ patto, |
| Madhurampi yaṃ jīvitaṃ laddha rāja; |
| Kicchenahaṃ ajja vadhā pamutto, |
| Pabbajjamevābhimanohamasmi”. |
235.
| 3095 “Putto tavāyaṃ taruṇo sudhamme, |
| Anukampako somanasso kumāro; |
| Taṃ yācamāno na labhāmi svajja, |
| Arahasi naṃ yācitave tuvampi”. |
236.
| 3096 “Ramassu bhikkhācariyāya putta, |
| Nisamma dhammesu paribbajassu; |
| Sabbesu bhūtesu nidhāya daṇḍaṃ, |
| Anindito brahmamupehi ṭhānaṃ”. |
237.
| 3097 “Acchera rūpaṃ vata yādisañca, |
| Dukkhitaṃ maṃ dukkhāpayase sudhamme; |
| Yācassu puttaṃ iti vuccamānā, |
| Bhiyyova ussāhayase kumāraṃ”. |
238.
| 3098 “Ye vippamuttā anavajjabhogino, |
| Parinibbutā lokamimaṃ caranti; |
| Tamariyamaggaṃ paṭipajjamānaṃ, |
| Na ussahe vārayituṃ kumāraṃ”. |
239.
| 3099 “Addhā have sevitabbā sapaññā, |
| Bahussutā ye bahuṭhānacintino; |
| Yesāyaṃ sutvāna subhāsitāni, |
| Appossukkā vītasokā sudhammā”ti. |
3100 Somanassajātakaṃ navamaṃ.