-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.1.13 Hatthipālajātaka
Vīsatinipāta
Mātaṅgavagga
Hatthipālajātaka
337.
| 3201 “Cirassaṃ vata passāma, |
| brāhmaṇaṃ devavaṇṇinaṃ; |
| Mahājaṭaṃ khāridharaṃ, |
| paṅkadantaṃ rajassiraṃ. |
338.
| 3202 Cirassaṃ vata passāma, |
| isiṃ dhammaguṇe rataṃ; |
| Kāsāyavatthavasanaṃ, |
| vākacīraṃ paṭicchadaṃ. |
339.
| 3203 Āsanaṃ udakaṃ pajjaṃ, |
| paṭigaṇhātu no bhavaṃ; |
| Agghe bhavantaṃ pucchāma, |
| agghaṃ kurutu no bhavaṃ”. |
340.
| 3204 “Adhicca vede pariyesa vittaṃ, |
| Putte gahe tāta patiṭṭhapetvā; |
| Gandhe rase paccanubhuyya sabbaṃ, |
| Araññaṃ sādhu muni so pasattho”. |
341.
| 3205 “Vedā na saccā na ca vittalābho, |
| Na puttalābhena jaraṃ vihanti; |
| Gandhe rase muccanamāhu santo, |
| Sakammunā hoti phalūpapatti”. |
342.
| 3206 “Addhā hi saccaṃ vacanaṃ tavetaṃ, |
| Sakammunā hoti phalūpapatti; |
| Jiṇṇā ca mātāpitaro tavīme, |
| Passeyyuṃ taṃ vassasataṃ arogaṃ”. |
343.
| 3207 “Yassassa sakkhī maraṇena rāja, |
| Jarāya mettī naravīraseṭṭha; |
| Yo cāpi jaññā na marissaṃ kadāci, |
| Passeyyuṃ taṃ vassasataṃ arogaṃ. |
344.
| 3208 Yathāpi nāvaṃ puriso dakamhi, |
| Ereti ce naṃ upaneti tīraṃ; |
| Evampi byādhī satataṃ jarā ca, |
| Upaneti maccaṃ vasamantakassa”. |
345.
| 3209 “Paṅko ca kāmā palipo ca kāmā, |
| Manoharā duttarā maccudheyyā; |
| Etasmiṃ paṅke palipe byasannā, |
| Hīnattarūpā na taranti pāraṃ. |
346.
| 3210 Ayaṃ pure luddamakāsi kammaṃ, |
| Svāyaṃ gahīto na hi mokkhito me; |
| Orundhiyā naṃ parirakkhissāmi, |
| Māyaṃ puna luddamakāsi kammaṃ”. |
347.
| 3211 “Gavaṃva naṭṭhaṃ puriso yathā vane, |
| Anvesatī rāja apassamāno; |
| Evaṃ naṭṭho esukārī mamattho, |
| Sohaṃ kathaṃ na gaveseyyaṃ rāja. |
348.
| 3212 Hiyyoti hiyyati poso, |
| Pareti parihāyati; |
| Anāgataṃ netamatthīti ñatvā, |
| Uppannachandaṃ ko panudeyya dhīro”. |
349.
| 3213 “Passāmi vohaṃ daharaṃ kumāriṃ, |
| Mattūpamaṃ ketakapupphanettaṃ; |
| Abhuttabhoge paṭhame vayasmiṃ, |
| Ādāya maccu vajate kumāriṃ. |
350.
| 3214 Yuvā sujāto sumukho sudassano, |
| Sāmo kusumbhaparikiṇṇamassu; |
| Hitvāna kāme paṭikacca gehaṃ, |
| Anujāna maṃ pabbajissāmi deva”. |
351.
| 3215 “Sākhāhi rukkho labhate samaññaṃ, |
| Pahīnasākhaṃ pana khāṇumāhu; |
| Pahīnaputtassa mamajja bhoti, |
| Vāseṭṭhi bhikkhācariyāya kālo”. |
352.
| 3216 “Aghasmi koñcāva yathā himaccaye, |
| Katāni jālāni padāliya haṃsā; |
| Gacchanti puttā ca patī ca mayhaṃ, |
| Sāhaṃ kathaṃ nānuvaje pajānaṃ”. |
353.
| 3217 “Ete bhutvā vamitvā ca, |
| pakkamanti vihaṅgamā; |
| Ye ca bhutvāna vamiṃsu, |
| te me hatthattamāgatā. |
354.
| 3218 Avamī brāhmaṇo kāme, |
| so tvaṃ paccāvamissasi; |
| Vantādo puriso rāja, |
| na so hoti pasaṃsiyo”. |
355.
| 3219 “Paṅke ca posaṃ palipe byasannaṃ, |
| Balī yathā dubbalamuddhareyya; |
| Evampi maṃ tvaṃ udatāri bhoti, |
| Pañcāli gāthāhi subhāsitāhi”. |
356.
| 3220 Idaṃ vatvā mahārājā, |
| esukārī disampati; |
| Raṭṭhaṃ hitvāna pabbaji, |
| nāgo chetvāva bandhanaṃ. |
357.
| 3221 “Rājā ca pabbajjamarocayittha, |
| Raṭṭhaṃ pahāya naravīraseṭṭho; |
| Tuvampi no hohi yatheva rājā, |
| Amhehi guttā anusāsa rajjaṃ”. |
358.
| 3222 “Rājā ca pabbajjamarocayittha, |
| Raṭṭhaṃ pahāya naravīraseṭṭho; |
| Ahampi ekā carissāmi loke, |
| Hitvāna kāmāni manoramāni. |
359.
| 3223 Rājā ca pabbajjamarocayittha, |
| Raṭṭhaṃ pahāya naravīraseṭṭho; |
| Ahampi ekā carissāmi loke, |
| Hitvāna kāmāni yathodhikāni. |
360.
| 3224 Accenti kālā tarayanti rattiyo, |
| Vayoguṇā anupubbaṃ jahanti; |
| Ahampi ekā carissāmi loke, |
| Hitvāna kāmāni manoramāni. |
361.
| 3225 Accenti kālā tarayanti rattiyo, |
| Vayoguṇā anupubbaṃ jahanti; |
| Ahampi ekā carissāmi loke, |
| Hitvāna kāmāni yathodhikāni. |
362.
| 3226 Accenti kālā tarayanti rattiyo, |
| Vayoguṇā anupubbaṃ jahanti; |
| Ahampi ekā carissāmi loke, |
| Sītibhūtā sabbamaticca saṅgan”ti. |
3227 Hatthipālajātakaṃ terasamaṃ.