-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.1.14 Ayogharajātaka
Vīsatinipāta
Mātaṅgavagga
Ayogharajātaka
363.
| 3228 “Yamekarattiṃ paṭhamaṃ, |
| gabbhe vasati māṇavo; |
| Abbhuṭṭhitova so yāti, |
| sagacchaṃ na nivattati. |
364.
| 3229 Na yujjhamānā na balenavassitā, |
| Narā na jīranti na cāpi miyyare; |
| Sabbaṃ hidaṃ jātijarāyupaddutaṃ, |
| Taṃ me matī hoti carāmi dhammaṃ. |
365.
| 3230 Caturaṅginiṃ senaṃ subhiṃsarūpaṃ, |
| Jayanti raṭṭhādhipatī pasayha; |
| Na maccuno jayitumussahanti, |
| Taṃ me matī hoti carāmi dhammaṃ. |
366.
| 3231 Hatthīhi assehi rathehi pattibhi, |
| Parivāritā muccare ekacceyyā; |
| Na maccuno muccitumussahanti, |
| Taṃ me matī hoti carāmi dhammaṃ. |
367.
| 3232 Hatthīhi assehi rathehi pattibhi, |
| Sūrā pabhañjanti padhaṃsayanti; |
| Na maccuno bhañjitumussahanti, |
| Taṃ me matī hoti carāmi dhammaṃ. |
368.
| 3233 Mattā gajā bhinnagaḷā pabhinnā, |
| Nagarāni maddanti janaṃ hananti; |
| Na maccuno madditumussahanti, |
| Taṃ me matī hoti carāmi dhammaṃ. |
369.
| 3234 Issāsino katahatthāpi vīrā, |
| Dūrepātī akkhaṇavedhinopi; |
| Na maccuno vijjhitumussahanti, |
| Taṃ me matī hoti carāmi dhammaṃ. |
370.
| 3235 Sarāni khīyanti saselakānanā, |
| Sabbaṃ hidaṃ khīyati dīghamantaraṃ; |
| Sabbaṃ hidaṃ bhañjare kālapariyāyaṃ, |
| Taṃ me matī hoti carāmi dhammaṃ. |
371.
| 3236 Sabbesa mevaṃ hi narāna nārinaṃ, |
| Calācalaṃ pāṇabhunodha jīvitaṃ; |
| Paṭova dhuttassa dumova kūlajo, |
| Taṃ me matī hoti carāmi dhammaṃ. |
372.
| 3237 Dumapphalāneva patanti māṇavā, |
| Daharā ca vuddhā ca sarīrabhedā; |
| Nāriyo narā majjhimaporisā ca, |
| Taṃ me matī hoti carāmi dhammaṃ. |
373.
| 3238 Nāyaṃ vayo tārakarājasannibho, |
| Yadabbhatītaṃ gatameva dāni taṃ; |
| Jiṇṇassa hī natthi ratī kuto sukhaṃ, |
| Taṃ me matī hoti carāmi dhammaṃ. |
374.
| 3239 Yakkhā pisācā athavāpi petā, |
| Kupitā te assasanti manusse; |
| Na maccuno assasitussahanti, |
| Taṃ me matī hoti carāmi dhammaṃ. |
375.
| 3240 Yakkhe pisāce athavāpi pete, |
| Kupitepi te nijjhapanaṃ karonti; |
| Na maccuno nijjhapanaṃ karonti, |
| Taṃ me matī hoti carāmi dhammaṃ. |
376.
| 3241 Aparādhake dūsake heṭhake ca, |
| Rājāno daṇḍenti viditvāna dosaṃ; |
| Na maccuno daṇḍayitussahanti, |
| Taṃ me matī hoti carāmi dhammaṃ. |
377.
| 3242 Aparādhakā dūsakā heṭhakā ca, |
| Labhanti te rājino nijjhapetuṃ; |
| Na maccuno nijjhapanaṃ karonti, |
| Taṃ me matī hoti carāmi dhammaṃ. |
378.
| 3243 Na khattiyoti na ca brāhmaṇoti, |
| Na aḍḍhakā balavā tejavāpi; |
| Na maccurājassa apekkhamatthi, |
| Taṃ me matī hoti carāmi dhammaṃ. |
379.
| 3244 Sīhā ca byagghā ca athopi dīpiyo, |
| Pasayha khādanti vipphandamānaṃ; |
| Na maccuno khāditumussahanti, |
| Taṃ me matī hoti carāmi dhammaṃ. |
380.
| 3245 Māyākārā raṅgamajjhe karontā, |
| Mohenti cakkhūni janassa tāvade; |
| Na maccuno mohayitussahanti, |
| Taṃ me matī hoti carāmi dhammaṃ. |
381.
| 3246 Āsīvisā kupitā uggatejā, |
| Ḍaṃsanti mārentipi te manusse; |
| Na maccuno ḍaṃsitumussahanti, |
| Taṃ me matī hoti carāmi dhammaṃ. |
382.
| 3247 Āsīvisā kupitā yaṃ ḍaṃsanti, |
| Tikicchakā tesa visaṃ hananti; |
| Na maccuno daṭṭhavisaṃ hananti, |
| Taṃ me matī hoti carāmi dhammaṃ. |
383.
| 3248 Dhammantarī vettaraṇī ca bhojo, |
| Visāni hantvāna bhujaṅgamānaṃ; |
| Suyyanti te kālakatā tatheva, |
| Taṃ me matī hoti carāmi dhammaṃ. |
384.
| 3249 Vijjādharā ghoramadhīyamānā, |
| Adassanaṃ osadhehi vajanti; |
| Na maccurājassa vajantadassanaṃ, |
| Taṃ me matī hoti carāmi dhammaṃ. |
385.
| 3250 Dhammo have rakkhati dhammacāriṃ, |
| Dhammo suciṇṇo sukhamāvahāti; |
| Esānisaṃso dhamme suciṇṇe, |
| Na duggatiṃ gacchati dhammacārī. |
386.
| 3251 Na hi dhammo adhammo ca, |
| Ubho samavipākino; |
| Adhammo nirayaṃ neti, |
| Dhammo pāpeti suggatin”ti. (2605) |
3252 Ayogharajātakaṃ cuddasamaṃ.
3253 Vīsatinipātaṃ niṭṭhitaṃ.
3254 Tassuddānaṃ
| 3255 Mātaṅga sambhūta sivi sirimanto, |
| Rohaṇa haṃsa sattigumbo bhallātiya; |
| Somanassa campeyya brahma pañca- |
| Paṇḍita cirassaṃvata ayogharāti. |