-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.1.12 Pañcapaṇḍitajātaka
Vīsatinipāta
Mātaṅgavagga
Pañcapaṇḍitajātaka
315.
| 3178 “Pañca paṇḍitā samāgatāttha, |
| Pañhā me paṭibhāti taṃ suṇātha; |
| Nindiyamatthaṃ pasaṃsiyaṃ vā, |
| Kassevāvikareyya guyhamatthaṃ”. |
316.
| 3179 “Tvaṃ āvikarohi bhūmipāla, |
| Bhattā bhārasaho tuvaṃ vade taṃ; |
| Tava chandarucīni sammasitvā, |
| Atha vakkhanti janinda pañca dhīrā”. |
317.
| 3180 “Yā sīlavatī anaññatheyyā, |
| Bhattucchandavasānugā manāpā; |
| Nindiyamatthaṃ pasaṃsiyaṃ vā, |
| Bhariyāyāvikareyya guyhamatthaṃ”. |
318.
| 3181 “Yo kicchagatassa āturassa, |
| Saraṇaṃ hoti gatī parāyanañca; |
| Nindiyamatthaṃ pasaṃsiyaṃ vā, |
| Sakhino vāvikareyya guyhamatthaṃ”. |
319.
| 3182 “Jeṭṭho atha majjhimo kaniṭṭho, |
| Yo ce sīlasamāhito ṭhitatto; |
| Nindiyamatthaṃ pasaṃsiyaṃ vā, |
| Bhātu vāvīkareyya guyhamatthaṃ”. |
320.
| 3183 “Yo ve pituhadayassa paddhagū, |
| Anujāto pitaraṃ anomapañño; |
| Nindiyamatthaṃ pasaṃsiyaṃ vā, |
| Puttassāvikareyya guyhamatthaṃ”. |
321.
| 3184 “Mātā dvipadājanindaseṭṭha, |
| Yā naṃ poseti chandasā piyena; |
| Nindiyamatthaṃ pasaṃsiyaṃ vā, |
| Mātuyāvīkareyya guyhamatthaṃ”. |
322.
| 3185 “Guyhassa hi guyhameva sādhu, |
| Na hi guyhassa pasatthamāvikammaṃ; |
| Anipphannatā saheyya dhīro, |
| Nipphannova yathāsukhaṃ bhaṇeyya”. |
323.
| 3186 “Kiṃ tvaṃ vimanosi rājaseṭṭha, |
| Dvipadajaninda vacanaṃ suṇoma metaṃ; |
| Kiṃ cintayamāno dummanosi, |
| Nūna deva aparādho atthi mayhaṃ”. |
324.
| 3187 “‘Paṇhe vajjho mahosadho’ti, |
| Āṇatto me vadhāya bhūripañño; |
| Taṃ cintayamāno dummanosmi, |
| Na hi devī aparādho atthi tuyhaṃ”. |
325.
| 3188 “Abhidosagato dāni ehisi, |
| Kiṃ sutvā kiṃ saṅkate mano te; |
| Ko te kimavoca bhūripañña, |
| Iṅgha vacanaṃ suṇoma brūhi metaṃ”. |
326.
| 3189 “‘Paṇhe vajjho mahosadho’ti, |
| Yadi te mantayitaṃ janinda dosaṃ; |
| Bhariyāya rahogato asaṃsi, |
| Guyhaṃ pātukataṃ sutaṃ mametaṃ”. |
327.
| 3190 “Yaṃ sālavanasmiṃ senako, |
| Pāpakammaṃ akāsi asabbhirūpaṃ; |
| Sakhinova rahogato asaṃsi, |
| Guyhaṃ pātukataṃ sutaṃ mametaṃ. |
328.
| 3191 Pukkusa purisassa te janinda, |
| Uppanno rogo arājayutto; |
| Bhātuñca rahogato asaṃsi, |
| Guyhaṃ pātukataṃ sutaṃ mametaṃ. |
329.
| 3192 Ābādhoyaṃ asabbhirūpo, |
| Kāmindo naradevena phuṭṭho; |
| Puttassa rahogato asaṃsi, |
| Guyhaṃ pātukataṃ sutaṃ mametaṃ. |
330.
| 3193 Aṭṭhavaṅkaṃ maṇiratanaṃ uḷāraṃ, |
| Sakko te adadā pitāmahassa; |
| Devindassa gataṃ tadajja hatthaṃ, |
| Mātuñca rahogato asaṃsi; |
| Guyhaṃ pātukataṃ sutaṃ mametaṃ. |
331.
| 3194 Guyhassa hi guyhameva sādhu, |
| Na hi guyhassa pasatthamāvikammaṃ; |
| Anipphannatā saheyya dhīro, |
| Nipphannova yathāsukhaṃ bhaṇeyya. |
332.
| 3195 Na guyhamatthaṃ vivareyya, |
| rakkheyya naṃ yathā nidhiṃ; |
| Na hi pātukato sādhu, |
| guyho attho pajānatā. |
333.
| 3196 Thiyā guyhaṃ na saṃseyya, |
| amittassa ca paṇḍito; |
| Yo cāmisena saṃhīro, |
| hadayattheno ca yo naro. |
334.
| 3197 Guyhamatthaṃ asambuddhaṃ, |
| sambodhayati yo naro; |
| Mantabhedabhayā tassa, |
| dāsabhūto titikkhati. |
335.
| 3198 Yāvanto purisassatthaṃ, |
| guyhaṃ jānanti mantinaṃ; |
| Tāvanto tassa ubbegā, |
| tasmā guyhaṃ na vissaje. |
336.
| 3199 Vivicca bhāseyya divā rahassaṃ, |
| Rattiṃ giraṃ nātivelaṃ pamuñce; |
| Upassutikā hi suṇanti mantaṃ, |
| Tasmā manto khippamupeti bhedan”ti. |
3200 Pañcapaṇḍitajātakaṃ dvādasamaṃ.