-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.1.11 Mahāpalobhanajātaka
Vīsatinipāta
Mātaṅgavagga
Mahāpalobhanajātaka
284.
| 3146 Brahmalokā cavitvāna, |
| devaputto mahiddhiko; |
| Rañño putto udapādi, |
| sabbakāmasamiddhisu. |
285.
| 3147 Kāmā vā kāmasaññā vā, |
| brahmaloke na vijjati; |
| Svāssu tāyeva saññāya, |
| kāmehi vijigucchatha. |
286.
| 3148 Tassa cantepure āsi, |
| jhānāgāraṃ sumāpitaṃ; |
| So tattha paṭisallīno, |
| eko rahasi jhāyatha. |
287.
| 3149 Sa rājā paridevesi, |
| puttasokena aṭṭito; |
| “Ekaputto cayaṃ mayhaṃ, |
| na ca kāmāni bhuñjati. |
288.
| 3150 Ko nu khvettha upāyo so, |
| ko vā jānāti kiñcanaṃ; |
| Yo me puttaṃ palobheyya, |
| yathā kāmāni patthaye”. |
289.
| 3151 Ahu kumārī tattheva, |
| vaṇṇarūpasamāhitā; |
| Kusalā naccagītassa, |
| vādite ca padakkhiṇā. |
290.
| 3152 Sā tattha upasaṅkamma, |
| rājānaṃ etadabravi; |
| “Ahaṃ kho naṃ palobheyyaṃ, |
| sace bhattā bhavissati”. |
291.
| 3153 Taṃ tathāvādiniṃ rājā, |
| kumāriṃ etadabravi; |
| “Tvaññeva naṃ palobhehi, |
| tava bhattā bhavissati”. |
292.
| 3154 Sā ca antepuraṃ gantvā, |
| bahuṃ kāmupasaṃhitaṃ; |
| Hadayaṅgamā pemanīyā, |
| citrā gāthā abhāsatha. |
293.
| 3155 Tassā ca gāyamānāya, |
| saddaṃ sutvāna nāriyā; |
| Kāmacchandassa uppajji, |
| janaṃ so paripucchatha. |
294.
| 3156 “Kasseso saddo ko vā so, |
| bhaṇati uccāvacaṃ bahuṃ; |
| Hadayaṅgamaṃ pemanīyaṃ, |
| aho kaṇṇasukhaṃ mama”. |
295.
| 3157 “Esā kho pamadā deva, |
| khiḍḍā esā anappikā; |
| Sace tvaṃ kāme bhuñjeyya, |
| bhiyyo bhiyyo chādeyyu taṃ”. |
296.
| 3158 “Iṅgha āgacchatorena, |
| avidūramhi gāyatu; |
| Assamassa samīpamhi, |
| santike mayhaṃ gāyatu”. |
297.
| 3159 Tirokuṭṭamhi gāyitvā, |
| jhānāgāramhi pāvisi; |
| Bandhi naṃ anupubbena, |
| āraññamiva kuñjaraṃ. |
298.
| 3160 Tassa kāmarasaṃ ñatvā, |
| issādhammo ajāyatha; |
| “Ahameva kāme bhuñjeyyaṃ, |
| mā añño puriso ahu”. |
299.
| 3161 Tato asiṃ gahetvāna, |
| purise hantuṃ upakkami; |
| “Ahameveko bhuñjissaṃ, |
| mā añño puriso siyā”. |
300.
| 3162 Tato jānapadā sabbe, |
| vikkandiṃsu samāgatā; |
| “Putto tyāyaṃ mahārāja, |
| janaṃ heṭhetyadūsakaṃ”. |
301.
| 3163 Tañca rājā vivāhesi, |
| samhā raṭṭhā ca khattiyo; |
| “Yāvatā vijitaṃ mayhaṃ, |
| na te vatthabba tāvade”. |
302.
| 3164 Tato so bhariyamādāya, |
| samuddaṃ upasaṅkami; |
| Paṇṇasālaṃ karitvāna, |
| vanamuñchāya pāvisi. |
303.
| 3165 Athettha isi māgacchi, |
| samuddaṃ uparūpari; |
| So tassa gehaṃ pāvekkhi, |
| bhattakāle upaṭṭhite. |
304.
| 3166 Tañca bhariyā palobhesi, |
| passa yāva sudāruṇaṃ; |
| Cuto so brahmacariyamhā, |
| iddhiyā parihāyatha. |
305.
| 3167 Rājaputto ca uñchāto, |
| vanamūlaphalaṃ bahuṃ; |
| Sāyaṃ kājena ādāya, |
| assamaṃ upasaṅkami. |
306.
| 3168 Isī ca khattiyaṃ disvā, |
| samuddaṃ upasaṅkami; |
| “Vehāyasaṃ gamissan”ti, |
| sīdate so mahaṇṇave. |
307.
| 3169 Khattiyo ca isiṃ disvā, |
| sīdamānaṃ mahaṇṇave; |
| Tasseva anukampāya, |
| imā gāthā abhāsatha. |
308.
| 3170 “Abhijjamāne vārismiṃ, |
| sayaṃ āgamma iddhiyā; |
| Missībhāvitthiyā gantvā, |
| saṃsīdasi mahaṇṇave. |
309.
| 3171 Āvaṭṭanī mahāmāyā, |
| brahmacariyavikopanā; |
| Sīdanti naṃ viditvāna, |
| ārakā parivajjaye. |
310.
| 3172 Analā mudusambhāsā, |
| duppūrā tā nadīsamā; |
| Sīdanti naṃ viditvāna, |
| ārakā parivajjaye. |
311.
| 3173 Yaṃ etā upasevanti, |
| chandasā vā dhanena vā; |
| Jātavedova saṃ ṭhānaṃ, |
| khippaṃ anudahanti naṃ”. |
312.
| 3174 Khattiyassa vaco sutvā, |
| isissa nibbidā ahu; |
| Laddhā porāṇakaṃ maggaṃ, |
| gacchate so vihāyasaṃ. |
313.
| 3175 Khattiyo ca isiṃ disvā, |
| gacchamānaṃ vihāyasaṃ; |
| Saṃvegaṃ alabhī dhīro, |
| pabbajjaṃ samarocayi. |
314.
| 3176 Tato so pabbajitvāna, |
| kāmarāgaṃ virājayi; |
| Kāmarāgaṃ virājetvā, |
| brahmalokūpago ahūti. |
3177 Mahāpalobhanajātakaṃ ekādasamaṃ.