-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.1.7 Dasarathajātaka
Ekādasakanipāta
Mātuposakavagga
Dasarathajātaka
84.
| 2196 “Etha lakkhaṇa sītā ca, |
| ubho otarathodakaṃ; |
| Evāyaṃ bharato āha, |
| ‘rājā dasaratho mato’”. |
85.
| 2197 “Kena rāmappabhāvena, |
| socitabbaṃ na socasi; |
| Pitaraṃ kālakataṃ sutvā, |
| na taṃ pasahate dukhaṃ”. |
86.
| 2198 “Yaṃ na sakkā nipāletuṃ, |
| posena lapataṃ bahuṃ; |
| Sa kissa viññū medhāvī, |
| attānamupatāpaye. |
87.
| 2199 Daharā ca hi vuddhā ca, |
| ye bālā ye ca paṇḍitā; |
| Aḍḍhā ceva daliddā ca, |
| sabbe maccuparāyaṇā. |
88.
| 2200 Phalānamiva pakkānaṃ, |
| niccaṃ patanato bhayaṃ; |
| Evaṃ jātāna maccānaṃ, |
| nicca maraṇato bhayaṃ. |
89.
| 2201 Sāyameke na dissanti, |
| pāto diṭṭhā bahujjanā; |
| Pāto eke na dissanti, |
| sāyaṃ diṭṭhā bahujjanā. |
90.
| 2202 Paridevayamāno ce, |
| kiñcidatthaṃ udabbahe; |
| Sammūḷho hiṃsamattānaṃ, |
| kayirā taṃ vicakkhaṇo. |
91.
| 2203 Kiso vivaṇṇo bhavati, |
| hiṃsamattānamattano; |
| Na tena petā pālenti, |
| niratthā paridevanā. |
92.
| 2204 Yathā saraṇamādittaṃ, |
| vārinā parinibbaye; |
| Evampi dhīro sutavā, |
| medhāvī paṇḍito naro; |
| Khippamuppatitaṃ sokaṃ, |
| vāto tūlaṃva dhaṃsaye. |
93.
| 2205 Macco ekova acceti, |
| ekova jāyate kule; |
| Saṃyogaparamā tveva, |
| sambhogā sabbapāṇinaṃ. |
94.
| 2206 Tasmā hi dhīrassa bahussutassa, |
| Sampassato lokamimaṃ parañca; |
| Aññāya dhammaṃ hadayaṃ manañca, |
| Sokā mahantāpi na tāpayanti. |
95.
| 2207 Sohaṃ dassañca bhokkhañca, |
| bharissāmi ca ñātake; |
| Sesañca pālayissāmi, |
| kiccametaṃ vijānato. |
96.
| 2208 Dasa vassasahassāni, |
| saṭṭhi vassasatāni ca; |
| Kambugīvo mahābāhu, |
| rāmo rajjamakārayī”ti. |
2209 Dasarathajātakaṃ sattamaṃ.