-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.1.8 Saṃvarajātaka
Ekādasakanipāta
Mātuposakavagga
Saṃvarajātaka
97.
| 2210 “Jānanto no mahārāja, |
| tava sīlaṃ janādhipo; |
| Ime kumāre pūjento, |
| na taṃ kenaci maññatha. |
98.
| 2211 Tiṭṭhante no mahārāje, |
| adu deve divaṅgate; |
| Ñātī taṃ samanuññiṃsu, |
| sampassaṃ atthamattano. |
99.
| 2212 Kena saṃvara vattena, |
| sañjāte abhitiṭṭhasi; |
| Kena taṃ nātivattanti, |
| ñātisaṅghā samāgatā”. |
100.
| 2213 “Na rājaputta usūyāmi, |
| samaṇānaṃ mahesinaṃ; |
| Sakkaccaṃ te namassāmi, |
| pāde vandāmi tādinaṃ. |
101.
| 2214 Te maṃ dhammaguṇe yuttaṃ, |
| sussūsamanusūyakaṃ; |
| Samaṇā manusāsanti, |
| isī dhammaguṇe ratā. |
102.
| 2215 Tesāhaṃ vacanaṃ sutvā, |
| samaṇānaṃ mahesinaṃ; |
| Na kiñci atimaññāmi, |
| dhamme me nirato mano. |
103.
| 2216 Hatthārohā anīkaṭṭhā, |
| rathikā pattikārakā; |
| Tesaṃ nappaṭibandhāmi, |
| niviṭṭhaṃ bhattavetanaṃ. |
104.
| 2217 Mahāmattā ca me atthi, |
| mantino paricārakā; |
| Bārāṇasiṃ voharanti, |
| bahumaṃsasurodakaṃ. |
105.
| 2218 Athopi vāṇijā phītā, |
| nānāraṭṭhehi āgatā; |
| Tesu me vihitā rakkhā, |
| evaṃ jānāhuposatha”. |
106.
| 2219 “Dhammena kira ñātīnaṃ, |
| rajjaṃ kārehi saṃvara; |
| Medhāvī paṇḍito cāsi, |
| athopi ñātinaṃ hito. |
107.
| 2220 Taṃ taṃ ñātiparibyūḷhaṃ, |
| nānāratanamocitaṃ; |
| Amittā nappasahanti, |
| indaṃva asurādhipo”ti. |
2221 Saṃvarajātakaṃ aṭṭhamaṃ.