-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.1.6 Yudhañcayajātaka
Ekādasakanipāta
Mātuposakavagga
Yudhañcayajātaka
73.
| 2184 “Mittāmaccaparibyūḷhaṃ, |
| ahaṃ vande rathesabhaṃ; |
| Pabbajissāmahaṃ rāja, |
| taṃ devo anumaññatu”. |
74.
| 2185 “Sace te ūnaṃ kāmehi, |
| ahaṃ paripūrayāmi te; |
| Yo taṃ hiṃsati vāremi, |
| mā pabbaja yudhañcaya”. |
75.
| 2186 “Na matthi ūnaṃ kāmehi, |
| hiṃsitā me na vijjati; |
| Dīpañca kātumicchāmi, |
| yaṃ jarā nābhikīrati”. |
76.
| 2187 “Putto vā pitaraṃ yāce, |
| pitā vā puttamorasaṃ; |
| Negamo taṃ yāce tāta, |
| mā pabbaja yudhañcaya”. |
77.
| 2188 “Mā maṃ deva nivārehi, |
| pabbajantaṃ rathesabha; |
| Māhaṃ kāmehi sammatto, |
| jarāya vasamanvagū”. |
78.
| 2189 “Ahaṃ taṃ tāta yācāmi, |
| ahaṃ putta nivāraye; |
| Ciraṃ taṃ daṭṭhumicchāmi, |
| mā pabbaja yudhañcaya”. |
79.
| 2190 “Ussāvova tiṇaggamhi, |
| sūriyuggamanaṃ pati; |
| Evamāyu manussānaṃ, |
| mā maṃ amma nivāraya”. |
80.
| 2191 “Taramāno imaṃ yānaṃ, |
| āropetu rathesabha; |
| Mā me mātā tarantassa, |
| antarāyakarā ahu”. |
81.
| 2192 “Abhidhāvatha bhaddante, |
| suññaṃ hessati rammakaṃ; |
| Yudhañcayo anuññāto, |
| sabbadattena rājinā. |
82.
| 2193 Yohu seṭṭho sahassassa, |
| yuvā kañcanasannibho; |
| Soyaṃ kumāro pabbajito, |
| kāsāyavasano balī”. |
83.
| 2194 “Ubho kumārā pabbajitā, |
| yudhañcayo yudhiṭṭhilo; |
| Pahāya mātāpitaro, |
| saṅgaṃ chetvāna maccuno”ti. |
2195 Yudhañcayajātakaṃ chaṭṭhaṃ.