-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.1.5 Pānīyajātaka
Ekādasakanipāta
Mātuposakavagga
Pānīyajātaka
59.
| 2169 “Mitto mittassa pānīyaṃ, |
| adinnaṃ paribhuñjisaṃ; |
| Tena pacchā vijigucchiṃ, |
| taṃ pāpaṃ pakataṃ mayā; |
| Mā puna akaraṃ pāpaṃ, |
| tasmā pabbajito ahaṃ. |
60.
| 2170 Paradārañca disvāna, |
| chando me udapajjatha; |
| Tena pacchā vijigucchiṃ, |
| taṃ pāpaṃ pakataṃ mayā; |
| Mā puna akaraṃ pāpaṃ, |
| tasmā pabbajito ahaṃ. |
61.
| 2171 Pitaraṃ me mahārāja, |
| corā agaṇhu kānane; |
| Tesāhaṃ pucchito jānaṃ, |
| aññathā naṃ viyākariṃ. |
62.
| 2172 Tena pacchā vijigucchiṃ, |
| taṃ pāpaṃ pakataṃ mayā; |
| Mā puna akaraṃ pāpaṃ, |
| tasmā pabbajito ahaṃ. |
63.
| 2173 Pāṇātipātamakaruṃ, |
| somayāge upaṭṭhite; |
| Tesāhaṃ samanuññāsiṃ. |
64.
| 2174 Tena pacchā vijigucchiṃ, |
| taṃ pāpaṃ pakataṃ mayā; |
| Mā puna akaraṃ pāpaṃ, |
| tasmā pabbajito ahaṃ. |
65.
| 2175 Surāmerayamādhukā, |
| ye janā paṭhamāsu no; |
| Bahūnaṃ te anatthāya, |
| majjapānamakappayuṃ; |
| Tesāhaṃ samanuññāsiṃ. |
66.
| 2176 Tena pacchā vijigucchiṃ, |
| taṃ pāpaṃ pakataṃ mayā; |
| Mā puna akaraṃ pāpaṃ, |
| tasmā pabbajito ahaṃ”. |
67.
| 2177 “Dhiratthu subahū kāme, |
| duggandhe bahukaṇṭake; |
| Ye ahaṃ paṭisevanto, |
| nālabhiṃ tādisaṃ sukhaṃ”. |
68.
| 2178 “Mahassādā sukhā kāmā, |
| Natthi kāmā paraṃ sukhaṃ; |
| Ye kāme paṭisevanti, |
| Saggaṃ te upapajjare”. |
69.
| 2179 “Appassādā dukhā kāmā, |
| natthi kāmā paraṃ dukhaṃ; |
| Ye kāme paṭisevanti, |
| nirayaṃ te upapajjare. |
70.
| 2180 Asī yathā sunisito, |
| nettiṃsova supāyiko; |
| Sattīva urasi khittā, |
| kāmā dukkhatarā tato. |
71.
| 2181 Aṅgārānaṃva jalitaṃ, |
| kāsuṃ sādhikaporisaṃ; |
| Phālaṃva divasantattaṃ, |
| kāmā dukkhatarā tato. |
72.
| 2182 Visaṃ yathā halāhalaṃ, |
| telaṃ pakkuthitaṃ yathā; |
| Tambaloha vilīnaṃva, |
| kāmā dukkhatarā tato”ti. |
2183 Pānīyajātakaṃ pañcamaṃ.