-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.1.4 Udayajātaka
Ekādasakanipāta
Mātuposakavagga
Udayajātaka
37.
| 2146 “Ekā nisinnā suci saññatūrū, |
| Pāsādamāruyha aninditaṅgī; |
| Yācāmi taṃ kinnaranettacakkhu, |
| Imekarattiṃ ubhayo vasema”. |
38.
| 2147 “Okiṇṇantaraparikhaṃ, |
| daḷhamaṭṭālakoṭṭhakaṃ; |
| Rakkhitaṃ khaggahatthehi, |
| duppavesamidaṃ puraṃ. |
39.
| 2148 Daharassa yuvino cāpi, |
| āgamo ca na vijjati; |
| Atha kena nu vaṇṇena, |
| saṅgamaṃ icchase mayā”. |
40.
| 2149 “Yakkhohamasmi kalyāṇi, |
| Āgatosmi tavantike; |
| Tvaṃ maṃ nandaya bhaddante, |
| Puṇṇakaṃsaṃ dadāmi te”. |
41.
| 2150 “Devaṃ va yakkhaṃ atha vā manussaṃ, |
| Na patthaye udayamaticca aññaṃ; |
| Gaccheva tvaṃ yakkha mahānubhāva, |
| Mā cassu gantvā punarāvajittha”. |
42.
| 2151 “Yā sā rati uttamā kāmabhoginaṃ, |
| Yaṃ hetu sattā visamaṃ caranti; |
| Mā taṃ ratiṃ jīyi tuvaṃ sucimhite, |
| Dadāmi te rūpiyaṃ kaṃsapūraṃ”. |
43.
| 2152 “Nāriṃ naro nijjhapayaṃ dhanena, |
| Ukkaṃsatī yattha karoti chandaṃ; |
| Vipaccanīko tava devadhammo, |
| Paccakkhato thokatarena esi”. |
44.
| 2153 “Āyu ca vaṇṇo ca manussaloke, |
| Nihīyati manujānaṃ sugatte; |
| Teneva vaṇṇena dhanampi tuyhaṃ, |
| Nihīyati jiṇṇatarāsi ajja. |
45.
| 2154 Evaṃ me pekkhamānassa, |
| rājaputti yasassini; |
| Hāyateva tava vaṇṇo, |
| ahorattānamaccaye”. |
46.
| 2155 “Imināva tvaṃ vayasā, |
| rājaputti sumedhase; |
| Brahmacariyaṃ careyyāsi, |
| bhiyyo vaṇṇavatī siyā”. |
47.
| 2156 “Devā na jīranti yathā manussā, |
| Gattesu tesaṃ valiyo na honti; |
| Pucchāmi taṃ yakkha mahānubhāva, |
| Kathaṃ nu devāna sarīradeho”. |
48.
| 2157 “Devā na jīranti yathā manussā, |
| Gattesu tesaṃ valiyo na honti; |
| Suve suve bhiyyatarova tesaṃ, |
| Dibbo ca vaṇṇo vipulā ca bhogā”. |
49.
| 2158 “Kiṃsūdha bhītā janatā anekā, |
| Maggo ca nekāyatanaṃ pavutto; |
| Pucchāmi taṃ yakkha mahānubhāva, |
| Katthaṭṭhito paralokaṃ na bhāye”. |
50.
| 2159 “Vācaṃ manañca paṇidhāya sammā, |
| Kāyena pāpāni akubbamāno; |
| Bahunnapānaṃ gharamāvasanto, |
| Saddho mudū saṃvibhāgī vadaññū; |
| Saṅgāhako sakhilo saṇhavāco, |
| Etthaṭṭhito paralokaṃ na bhāye”. |
51.
| 2160 “Anusāsasi maṃ yakkha, |
| yathā mātā yathā pitā; |
| Uḷāravaṇṇaṃ pucchāmi, |
| ko nu tvamasi subrahā”. |
52.
| 2161 “Udayohamasmi kalyāṇi, |
| saṅgarattā idhāgato; |
| Āmanta kho taṃ gacchāmi, |
| muttosmi tava saṅgarā”. |
53.
| 2162 “Sace kho tvaṃ udayosi, |
| saṅgarattā idhāgato; |
| Anusāsa maṃ rājaputta, |
| yathāssa puna saṅgamo”. |
54.
| 2163 “Atipatati vayo khaṇo tatheva, |
| Ṭhānaṃ natthi dhuvaṃ cavanti sattā; |
| Parijiyyati addhuvaṃ sarīraṃ, |
| Udaye mā pamāda carassu dhammaṃ. |
55.
| 2164 Kasiṇā pathavī dhanassa pūrā, |
| Ekasseva siyā anaññadheyyā; |
| Tañcāpi jahati avītarāgo, |
| Udaye mā pamāda carassu dhammaṃ. |
56.
| 2165 Mātā ca pitā ca bhātaro ca, |
| Bhariyā yāpi dhanena hoti kītā; |
| Te cāpi jahanti aññamaññaṃ, |
| Udaye mā pamāda carassu dhammaṃ. |
57.
| 2166 Kāyo parabhojananti ñatvā, |
| Saṃsāre sugatiñca duggatiñca; |
| Ittaravāsoti jāniyāna, |
| Udaye mā pamāda carassu dhammaṃ”. |
58.
| 2167 “Sādhu bhāsatiyaṃ yakkho, |
| appaṃ maccāna jīvitaṃ; |
| Kasirañca parittañca, |
| tañca dukkhena saṃyutaṃ; |
| Sāhaṃ ekā pabbajissāmi, |
| hitvā kāsiṃ surundhanan”ti. |
2168 Udayajātakaṃ catutthaṃ.