-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.1.3 Dhammadevaputtajātaka
Ekādasakanipāta
Mātuposakavagga
Dhammadevaputtajātaka
26.
| 2134 “Yasokaro puññakarohamasmi, |
| Sadātthuto samaṇabrāhmaṇānaṃ; |
| Maggāraho devamanussapūjito, |
| Dhammo ahaṃ dehi adhamma maggaṃ”. |
27.
| 2135 “Adhammayānaṃ daḷhamāruhitvā, |
| Asantasanto balavāhamasmi; |
| Sa kissa hetumhi tavajja dajjaṃ, |
| Maggaṃ ahaṃ dhamma adinnapubbaṃ”. |
28.
| 2136 “Dhammo have pāturahosi pubbe, |
| Pacchā adhammo udapādi loke; |
| Jeṭṭho ca seṭṭho ca sanantano ca, |
| Uyyāhi jeṭṭhassa kaniṭṭha maggā”. |
29.
| 2137 “Na yācanāya napi pātirūpā, |
| Na arahatā tehaṃ dadeyyaṃ maggaṃ; |
| Yuddhañca no hotu ubhinnamajja, |
| Yuddhamhi yo jessati tassa maggo”. |
30.
| 2138 “Sabbā disā anuvisaṭohamasmi, |
| Mahabbalo amitayaso atulyo; |
| Guṇehi sabbehi upetarūpo, |
| Dhammo adhamma tvaṃ kathaṃ vijessasi. |
31.
| 2139 Lohena ve haññati jātarūpaṃ, |
| Na jātarūpena hananti lohaṃ; |
| Sace adhammo hañchati dhammamajja, |
| Ayo suvaṇṇaṃ viya dassaneyyaṃ. |
32.
| 2140 Sace tuvaṃ yuddhabalo adhamma, |
| Na tuyha vuḍḍhā ca garū ca atthi; |
| Maggañca te dammi piyāppiyena, |
| Vācāduruttānipi te khamāmi”. |
33.
| 2141 “Idañca sutvā vacanaṃ adhammo, |
| Avaṃsiro patito uddhapādo; |
| ‘Yuddhatthiko ce na labhāmi yuddhaṃ’, |
| Ettāvatā hoti hato adhammo. |
34.
| 2142 Khantībalo yuddhabalaṃ vijetvā, |
| Hantvā adhammaṃ nihanitva bhūmyā; |
| Pāyāsi vitto abhiruyha sandanaṃ, |
| Maggeneva atibalo saccanikkamo. |
35.
| 2143 Mātā pitā samaṇabrāhmaṇā ca, |
| Asammānitā yassa sake agāre; |
| Idheva nikkhippa sarīradehaṃ, |
| Kāyassa bhedā nirayaṃ vajanti te; |
| Yathā adhammo patito avaṃsiro. |
36.
| 2144 Mātā pitā samaṇabrāhmaṇā ca, |
| Susammānitā yassa sake agāre; |
| Idheva nikkhippa sarīradehaṃ, |
| Kāyassa bhedā sugatiṃ vajanti te; |
| Yathāpi dhammo abhiruyha sandanan”ti. |
2145 Dhammadevaputtajātakaṃ tatiyaṃ.