-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.9 Mahādhammapālajātaka
Dasakanipāta
Catudvāravagga
Mahādhammapālajātaka
92.
| 2008 “Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, |
| Kissa suciṇṇassa ayaṃ vipāko; |
| Akkhāhi me brāhmaṇa etamatthaṃ, |
| Kasmā nu tumhaṃ daharā na miyyare”. |
93.
| 2009 “Dhammaṃ carāma na musā bhaṇāma, |
| Pāpāni kammāni parivajjayāma; |
| Anariyaṃ parivajjemu sabbaṃ, |
| Tasmā hi amhaṃ daharā na miyyare. |
94.
| 2010 Suṇoma dhammaṃ asataṃ satañca, |
| Na cāpi dhammaṃ asataṃ rocayāma; |
| Hitvā asante na jahāma sante, |
| Tasmā hi amhaṃ daharā na miyyare. |
95.
| 2011 Pubbeva dānā sumanā bhavāma, |
| Dadampi ve attamanā bhavāma; |
| Datvāpi ve nānutappāma pacchā, |
| Tasmā hi amhaṃ daharā na miyyare. |
96.
| 2012 Samaṇe mayaṃ brāhmaṇe addhike ca, |
| Vanibbake yācanake dalidde; |
| Annena pānena abhitappayāma, |
| Tasmā hi amhaṃ daharā na miyyare. |
97.
| 2013 Mayañca bhariyaṃ nātikkamāma, |
| Amhe ca bhariyā nātikkamanti; |
| Aññatra tāhi brahmacariyaṃ carāma, |
| Tasmā hi amhaṃ daharā na miyyare. |
98.
| 2014 Pāṇātipātā viramāma sabbe, |
| Loke adinnaṃ parivajjayāma; |
| Amajjapā nopi musā bhaṇāma, |
| Tasmā hi amhaṃ daharā na miyyare. |
99.
| 2015 Etāsu ve jāyare suttamāsu, |
| Medhāvino honti pahūtapaññā; |
| Bahussutā vedaguno ca honti, |
| Tasmā hi amhaṃ daharā na miyyare. |
100.
| 2016 Mātā pitā ca bhaginī bhātaro ca, |
| Puttā ca dārā ca mayañca sabbe; |
| Dhammaṃ carāma paralokahetu, |
| Tasmā hi amhaṃ daharā na miyyare. |
101.
| 2017 Dāsā ca dāsyo anujīvino ca, |
| Paricārakā kammakarā ca sabbe; |
| Dhammaṃ caranti paralokahetu, |
| Tasmā hi amhaṃ daharā na miyyare”. |
102.
| 2018 “Dhammo have rakkhati dhammacāriṃ, |
| Dhammo suciṇṇo sukhamāvahāti; |
| Esānisaṃso dhamme suciṇṇe, |
| Na duggatiṃ gacchati dhammacārī. |
103.
| 2019 Dhammo have rakkhati dhammacāriṃ, |
| Chattaṃ mahantaṃ viya vassakāle; |
| Dhammena gutto mama dhammapālo, |
| Aññassa aṭṭhīni sukhī kumāro”ti. |
2020 Mahādhammapālajātakaṃ navamaṃ.