-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.8 Takkalajātaka
Dasakanipāta
Catudvāravagga
Takkalajātaka
82.
| 1997 “Na takkalā santi na āluvāni, |
| Na biḷāliyo na kaḷambāni tāta; |
| Eko araññamhi susānamajjhe, |
| Kimatthiko tāta khaṇāsi kāsuṃ”. |
83.
| 1998 “Pitāmaho tāta sudubbalo te, |
| Anekabyādhīhi dukhena phuṭṭho; |
| Tamajjahaṃ nikhaṇissāmi sobbhe, |
| Na hissa taṃ jīvitaṃ rocayāmi”. |
84.
| 1999 “Saṅkappametaṃ paṭiladdha pāpakaṃ, |
| Accāhitaṃ kamma karosi luddaṃ; |
| Mayāpi tāta paṭilacchase tuvaṃ, |
| Etādisaṃ kamma jarūpanīto; |
| Taṃ kullavattaṃ anuvattamāno, |
| Ahampi taṃ nikhaṇissāmi sobbhe”. |
85.
| 2000 “Pharusāhi vācāhi pakubbamāno, |
| Āsajja maṃ tvaṃ vadase kumāra; |
| Putto mamaṃ orasako samāno, |
| Ahitānukampī mama tvaṃsi putta”. |
86.
| 2001 “Na tāhaṃ tāta ahitānukampī, |
| Hitānukampī te ahampi tāta; |
| Pāpañca taṃ kamma pakubbamānaṃ, |
| Arahāmi no vārayituṃ tato”. |
87.
| 2002 “Yo mātaraṃ vā pitaraṃ saviṭṭha, |
| Adūsake hiṃsati pāpadhammo; |
| Kāyassa bhedā abhisamparāyaṃ, |
| Asaṃsayaṃ so nirayaṃ upeti. |
88.
| 2003 Yo mātaraṃ vā pitaraṃ saviṭṭha, |
| Annena pānena upaṭṭhahāti; |
| Kāyassa bhedā abhisamparāyaṃ, |
| Asaṃsayaṃ so sugatiṃ upeti. |
89.
| 2004 Na me tvaṃ putta ahitānukampī, |
| Hitānukampī me tvaṃsi putta; |
| Ahañca taṃ mātarā vuccamāno, |
| Etādisaṃ kamma karomi luddaṃ”. |
90.
| 2005 “Yā te sā bhariyā anariyarūpā, |
| Mātā mamesā sakiyā janetti; |
| Niddhāpaye tañca sakā agārā, |
| Aññampi te sā dukhamāvaheyya. |
91.
| 2006 Yā te sā bhariyā anariyarūpā, |
| Mātā mamesā sakiyā janetti; |
| Dantā kareṇūva vasūpanītā, |
| Sā pāpadhammā punarāvajātū”ti. |
2007 Takkalajātakaṃ aṭṭhamaṃ.