-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.10 Kukkuṭajātaka
Dasakanipāta
Catudvāravagga
Kukkuṭajātaka
104.
| 2021 “Nāsmase katapāpamhi, |
| nāsmase alikavādine; |
| Nāsmase attatthapaññamhi, |
| atisantepi nāsmase. |
105.
| 2022 Bhavanti heke purisā, |
| gopipāsikajātikā; |
| Ghasanti maññe mittāni, |
| vācāya na ca kammunā. |
106.
| 2023 Sukkhañjalipaggahitā, |
| vācāya paliguṇṭhitā; |
| Manussapheggū nāsīde, |
| yasmiṃ natthi kataññutā. |
107.
| 2024 Na hi aññaññacittānaṃ, |
| itthīnaṃ purisāna vā; |
| Nānāvikatvā saṃsaggaṃ, |
| tādisampi ca nāsmase. |
108.
| 2025 Anariyakammamokkantaṃ, |
| athetaṃ sabbaghātinaṃ; |
| Nisitaṃva paṭicchannaṃ, |
| tādisampi ca nāsmase. |
109.
| 2026 Mittarūpenidhekacce, |
| sākhalyena acetasā; |
| Vividhehi upāyanti, |
| tādisampi ca nāsmase. |
110.
| 2027 Āmisaṃ vā dhanaṃ vāpi, |
| yattha passati tādiso; |
| Dubbhiṃ karoti dummedho, |
| tañca hantvāna gacchati”. |
111.
| 2028 “Mittarūpena bahavo, |
| channā sevanti sattavo; |
| Jahe kāpurise hete, |
| kukkuṭo viya senakaṃ. |
112.
| 2029 Yo ca uppatitaṃ atthaṃ, |
| na khippamanubujjhati; |
| Amittavasamanveti, |
| pacchā ca anutappati. |
113.
| 2030 Yo ca uppatitaṃ atthaṃ, |
| khippameva nibodhati; |
| Muccate sattusambādhā, |
| kukkuṭo viya senakā. |
114.
| 2031 Taṃ tādisaṃ kūṭamivoḍḍitaṃ vane, |
| Adhammikaṃ niccavidhaṃsakārinaṃ; |
| Ārā vivajjeyya naro vicakkhaṇo, |
| Senaṃ yathā kukkuṭo vaṃsakānane”ti. |
2032 Kukkuṭajātakaṃ dasamaṃ.