-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.11 Maṭṭhakuṇḍalījātaka
Dasakanipāta
Catudvāravagga
Maṭṭhakuṇḍalījātaka
115.
| 2033 “Alaṅkato maṭṭhakuṇḍalī, |
| Māladhārī haricandanussado; |
| Bāhā paggayha kandasi, |
| Vanamajjhe kiṃ dukkhito tuvaṃ”. |
116.
| 2034 “Sovaṇṇamayo pabhassaro, |
| Uppanno rathapañjaro mama; |
| Tassa cakkayugaṃ na vindāmi, |
| Tena dukkhena jahāmi jīvitaṃ”. |
117.
| 2035 “Sovaṇṇamayaṃ maṇīmayaṃ, |
| Lohamayaṃ atha rūpiyāmayaṃ; |
| Pāvada rathaṃ karissāmi te, |
| Cakkayugaṃ paṭipādayāmi taṃ”. |
118.
| 2036 “So māṇavo tassa pāvadi, |
| Candasūriyā ubhayettha bhātaro; |
| Sovaṇṇamayo ratho mama, |
| Tena cakkayugena sobhati”. |
119.
| 2037 “Bālo kho tvaṃsi māṇava, |
| Yo tvaṃ patthayase apatthiyaṃ; |
| Maññāmi tuvaṃ marissasi, |
| Na hi tvaṃ lacchasi candasūriye”. |
120.
| 2038 “Gamanāgamanampi dissati, |
| Vaṇṇadhātu ubhayettha vīthiyo; |
| Peto pana neva dissati, |
| Ko nu kho kandataṃ bālyataro”. |
121.
| 2039 “Saccaṃ kho vadesi māṇava, |
| Ahameva kandataṃ bālyataro; |
| Candaṃ viya dārako rudaṃ, |
| Petaṃ kālakatābhipatthaye. |
122.
| 2040 Ādittaṃ vata maṃ santaṃ, |
| ghatasittaṃva pāvakaṃ; |
| Vārinā viya osiñcaṃ, |
| sabbaṃ nibbāpaye daraṃ. |
123.
| 2041 Abbahī vata me sallaṃ, |
| yamāsi hadayassitaṃ; |
| Yo me sokaparetassa, |
| puttasokaṃ apānudi. |
124.
| 2042 Sohaṃ abbūḷhasallosmi, |
| vītasoko anāvilo; |
| Na socāmi na rodāmi, |
| tava sutvāna māṇavā”ti. |
2043 Maṭṭhakuṇḍalījātakaṃ ekādasamaṃ.