-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.12 Bilārakosiyajātaka
Dasakanipāta
Catudvāravagga
Bilārakosiyajātaka
125.
| 2044 “Apacantāpi dicchanti, |
| santo laddhāna bhojanaṃ; |
| Kimeva tvaṃ pacamāno, |
| yaṃ na dajjā na taṃ samaṃ. |
126.
| 2045 Maccherā ca pamādā ca, |
| evaṃ dānaṃ na diyyati; |
| Puññaṃ ākaṅkhamānena, |
| deyyaṃ hoti vijānatā. |
127.
| 2046 Yasseva bhīto na dadāti maccharī, |
| Tadevādadato bhayaṃ; |
| Jighacchā ca pipāsā ca, |
| Yassa bhāyati maccharī; |
| Tameva bālaṃ phusati, |
| Asmiṃ loke paramhi ca. |
128.
| 2047 Tasmā vineyya maccheraṃ, |
| dajjā dānaṃ malābhibhū; |
| Puññāni paralokasmiṃ, |
| patiṭṭhā honti pāṇinaṃ”. |
129.
| 2048 “Duddadaṃ dadamānānaṃ, |
| dukkaraṃ kamma kubbataṃ; |
| Asanto nānukubbanti, |
| sataṃ dhammo durannayo. |
130.
| 2049 Tasmā satañca asataṃ, |
| nānā hoti ito gati; |
| Asanto nirayaṃ yanti, |
| santo saggaparāyaṇā”. |
131.
| 2050 “Appasmeke pavecchanti, |
| bahuneke na dicchare; |
| Appasmā dakkhiṇā dinnā, |
| sahassena samaṃ mitā”. |
132.
| 2051 “Dhammaṃ care yopi samuñchakaṃ care, |
| Dārañca posaṃ dadamappakasmiṃ; |
| Sataṃ sahassānaṃ sahassayāginaṃ, |
| Kalampi nāgghanti tathāvidhassa te”. |
133.
| 2052 “Kenesa yañño vipulo mahagghato, |
| Samena dinnassa na agghameti; |
| Kathaṃ sataṃ sahassānaṃ sahassayāginaṃ, |
| Kalampi nāgghanti tathāvidhassa te”. |
134.
| 2053 “Dadanti heke visame niviṭṭhā, |
| Chetvā vadhitvā atha socayitvā; |
| Sā dakkhiṇā assumukhā sadaṇḍā, |
| Samena dinnassa na agghameti; |
| Evaṃ sataṃ sahassānaṃ sahassayāginaṃ, |
| Kalampi nāgghanti tathāvidhassa te”ti. |
2054 Bilārakosiyajātakaṃ dvādasamaṃ.