-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1.13 Cakkavākajātaka
Dasakanipāta
Catudvāravagga
Cakkavākajātaka
135.
| 2055 “Vaṇṇavā abhirūposi, |
| ghano sañjātarohito; |
| Cakkavāka surūposi, |
| vippasannamukhindriyo. |
136.
| 2056 Pāṭhīnaṃ pāvusaṃ macchaṃ, |
| balajaṃ muñjarohitaṃ; |
| Gaṅgāya tīre nisinno, |
| evaṃ bhuñjasi bhojanaṃ”. |
137.
| 2057 “Na vāhametaṃ bhuñjāmi, |
| Jaṅgalānodakāni vā; |
| Aññatra sevālapaṇakā, |
| Etaṃ me samma bhojanaṃ”. |
138.
| 2058 “Na vāhametaṃ saddahāmi, |
| cakkavākassa bhojanaṃ; |
| Ahampi samma bhuñjāmi, |
| gāme loṇiyateliyaṃ. |
139.
| 2059 Manussesu kataṃ bhattaṃ, |
| suciṃ maṃsūpasecanaṃ; |
| Na ca me tādiso vaṇṇo, |
| cakkavāka yathā tuvaṃ”. |
140.
| 2060 “Sampassaṃ attani veraṃ, |
| hiṃsayaṃ mānusiṃ pajaṃ; |
| Utrasto ghasasī bhīto, |
| tena vaṇṇo tavediso. |
141.
| 2061 Sabbalokaviruddhosi, |
| dhaṅka pāpena kammunā; |
| Laddho piṇḍo na pīṇeti, |
| tena vaṇṇo tavediso. |
142.
| 2062 Ahampi samma bhuñjāmi, |
| ahiṃsaṃ sabbapāṇinaṃ; |
| Appossukko nirāsaṅkī, |
| asoko akutobhayo. |
143.
| 2063 So karassu ānubhāvaṃ, |
| vītivattassu sīliyaṃ; |
| Ahiṃsāya cara loke, |
| piyo hohisi maṃmiva. |
144.
| 2064 Yo na hanti na ghāteti, |
| na jināti na jāpaye; |
| Mettaṃso sabbabhūtesu, |
| veraṃ tassa na kenacī”ti. |
2065 Cakkavākajātakaṃ terasamaṃ.