-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3.5 Kaṇhadīpāyanacariya
Yudhañjayavagga
Saccapāramī
Kaṇhadīpāyanacariya
92.
| 370 “Punāparaṃ yadā homi, |
| kaṇhadīpāyano isi; |
| Paropaññāsavassāni, |
| anabhiratocariṃ ahaṃ. |
93.
| 371 Na koci etaṃ jānāti, |
| Anabhiratimanaṃ mama; |
| Ahañhi kassaci nācikkhiṃ, |
| Arati me carati mānase. |
94.
| 372 Sabrahmacārī maṇḍabyo, |
| sahāyo me mahāisi; |
| Pubbakammasamāyutto, |
| sūlamāropanaṃ labhi. |
95.
| 373 Tamahaṃ upaṭṭhahitvāna, |
| ārogyamanupāpayiṃ; |
| Āpucchitvāna āgañchiṃ, |
| yaṃ mayhaṃ sakamassamaṃ. |
96.
| 374 Sahāyo brāhmaṇo mayhaṃ, |
| bhariyaṃ ādāya puttakaṃ; |
| Tayo janā samāgantvā, |
| āgañchuṃ pāhunāgataṃ. |
97.
| 375 Sammodamāno tehi saha, |
| nisinno sakamassame; |
| Dārako vaṭṭamanukkhipaṃ, |
| āsīvisamakopayi. |
98.
| 376 Tato so vaṭṭagataṃ maggaṃ, |
| anvesanto kumārako; |
| Āsīvisassa hatthena, |
| uttamaṅgaṃ parāmasi. |
99.
| 377 Tassa āmasane kuddho, |
| sappo visabalassito; |
| Kupito paramakopena, |
| aḍaṃsi dārakaṃ khaṇe. |
100.
| 378 Sahadaṭṭho āsīvisena, |
| dārako papati bhūmiyaṃ; |
| Tenāhaṃ dukkhito āsiṃ, |
| mama vāhasi taṃ dukkhaṃ. |
101.
| 379 Tyāhaṃ assāsayitvāna, |
| dukkhite sokasallite; |
| Paṭhamaṃ akāsiṃ kiriyaṃ, |
| aggaṃ saccaṃ varuttamaṃ. |
102.
| 380 ‘Sattāhamevāhaṃ pasannacitto, |
| Puññatthiko acariṃ brahmacariyaṃ; |
| Athāparaṃ yaṃ caritaṃ mamedaṃ, |
| Vassāni paññāsasamādhikāni. |
103.
| 381 Akāmako vāhi ahaṃ carāmi, |
| Etena saccena suvatthi hotu; |
| Hataṃ visaṃ jīvatu yaññadatto’. |
104.
| 382 Saha sacce kate mayhaṃ, |
| visavegena vedhito; |
| Abujjhitvāna vuṭṭhāsi, |
| arogo cāsi māṇavo; |
| Saccena me samo natthi, |
| esā me saccapāramī”ti. |
383 Kaṇhadīpāyanacariyaṃ ekādasamaṃ.