-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3.4 Maccharājacariya
Yudhañjayavagga
Saccapāramī
Maccharājacariya
83.
| 360 “Punāparaṃ yadā homi, |
| maccharājā mahāsare; |
| Uṇhe sūriyasantāpe, |
| sare udaka khīyatha. |
84.
| 361 Tato kākā ca gijjhā ca, |
| kaṅkā kulalasenakā; |
| Bhakkhayanti divārattiṃ, |
| macche upanisīdiya. |
85.
| 362 Evaṃ cintesahaṃ tattha, |
| saha ñātīhi pīḷito; |
| ‘Kena nu kho upāyena, |
| ñātī dukkhā pamocaye’. |
86.
| 363 Vicintayitvā dhammatthaṃ, |
| saccaṃ addasa passayaṃ; |
| Sacce ṭhatvā pamocesiṃ, |
| ñātīnaṃ taṃ atikkhayaṃ. |
87.
| 364 Anussaritvā sataṃ dhammaṃ, |
| paramatthaṃ vicintayaṃ; |
| Akāsiṃ saccakiriyaṃ, |
| yaṃ loke dhuvasassataṃ. |
88.
| 365 ‘Yato sarāmi attānaṃ, |
| yato pattosmi viññutaṃ; |
| Nābhijānāmi sañcicca, |
| ekapāṇampi hiṃsitaṃ. |
89.
| 366 Etena saccavajjena, |
| pajjunno abhivassatu; |
| Abhitthanaya pajjunna, |
| nidhiṃ kākassa nāsaya; |
| Kākaṃ sokāya randhehi, |
| macche sokā pamocaya’. |
90.
| 367 Saha kate saccavare, |
| pajjunno abhigajjiya; |
| Thalaṃ ninnañca pūrento, |
| khaṇena abhivassatha. |
91.
| 368 Evarūpaṃ saccavaraṃ, |
| katvā vīriyamuttamaṃ; |
| Vassāpesiṃ mahāmeghaṃ, |
| saccatejabalassito; |
| Saccena me samo natthi, |
| esā me saccapāramī”ti. |
369 Maccharājacariyaṃ dasamaṃ.