-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3.3 Vaṭṭapotakacariya
Yudhañjayavagga
Saccapāramī
Vaṭṭapotakacariya
72.
| 348 “Punāparaṃ yadā homi, |
| magadhe vaṭṭapotako; |
| Ajātapakkho taruṇo, |
| maṃsapesi kulāvake. |
73.
| 349 Mukhatuṇḍakenāharitvā, |
| mātā posayatī mamaṃ; |
| Tassā phassena jīvāmi, |
| natthi me kāyikaṃ balaṃ. |
74.
| 350 Saṃvacchare gimhasamaye, |
| davaḍāho padippati; |
| Upagacchati amhākaṃ, |
| pāvako kaṇhavattanī. |
75.
| 351 Dhamadhamāiti evaṃ, |
| saddāyanto mahāsikhī; |
| Anupubbena jhāpento, |
| aggi mamamupāgami. |
76.
| 352 Aggivegabhayātītā, |
| tasitā mātāpitā mama; |
| Kulāvake maṃ chaḍḍetvā, |
| attānaṃ parimocayuṃ. |
77.
| 353 Pāde pakkhe pajahāmi, |
| natthi me kāyikaṃ balaṃ; |
| Sohaṃ agatiko tattha, |
| evaṃ cintesahaṃ tadā. |
78.
| 354 ‘Yesāhaṃ upadhāveyyaṃ, |
| bhīto tasitavedhito; |
| Te maṃ ohāya pakkantā, |
| kathaṃ me ajja kātave. |
79.
| 355 Atthi loke sīlaguṇo, |
| saccaṃ soceyyanuddayā; |
| Tena saccena kāhāmi, |
| saccakiriyamuttamaṃ. |
80.
| 356 Āvejjetvā dhammabalaṃ, |
| saritvā pubbake jine; |
| Saccabalamavassāya, |
| saccakiriyamakāsahaṃ. |
81.
| 357 Santi pakkhā apatanā, |
| santi pādā avañcanā; |
| Mātāpitā ca nikkhantā, |
| jātaveda paṭikkama’. |
82.
| 358 Sahasacce kate mayhaṃ, |
| Mahāpajjalito sikhī; |
| Vajjesi soḷasakarīsāni, |
| Udakaṃ patvā yathā sikhī; |
| Saccena me samo natthi, |
| Esā me saccapāramī”ti. |
359 Vaṭṭapotakacariyaṃ navamaṃ.