-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3.6 Sutasomacariya
Yudhañjayavagga
Saccapāramī
Sutasomacariya
105.
| 384 “Punāparaṃ yadā homi, |
| sutasomo mahīpati; |
| Gahito porisādena, |
| brāhmaṇe saṅgaraṃ sariṃ. |
106.
| 385 Khattiyānaṃ ekasataṃ, |
| āvuṇitvā karattale; |
| Etesaṃ pamilāpetvā, |
| yaññatthe upanayī mamaṃ. |
107.
| 386 Apucchi maṃ porisādo, |
| ‘kiṃ tvaṃ icchasi nissajaṃ; |
| Yathāmati te kāhāmi, |
| yadi me tvaṃ punehisi’. |
108.
| 387 Tassa paṭissuṇitvāna, |
| paṇhe āgamanaṃ mama; |
| Upagantvā puraṃ rammaṃ, |
| rajjaṃ niyyādayiṃ tadā. |
109.
| 388 Anussaritvā sataṃ dhammaṃ, |
| pubbakaṃ jinasevitaṃ; |
| Brāhmaṇassa dhanaṃ datvā, |
| porisādaṃ upāgamiṃ. |
110.
| 389 Natthi me saṃsayo tattha, |
| Ghātayissati vā na vā; |
| Saccavācānurakkhanto, |
| Jīvitaṃ cajitumupāgamiṃ; |
| Saccena me samo natthi, |
| Esā me saccapāramī”ti. |
390 Sutasomacariyaṃ dvādasamaṃ.