-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.4 Bhisacariya
Yudhañjayavagga
Nekkhammapāramī
Bhisacariya
34.
| 305 “Punāparaṃ yadā homi, |
| kāsīnaṃ puravaruttame; |
| Bhaginī ca bhātaro satta, |
| nibbattā sotthiye kule. |
35.
| 306 Etesaṃ pubbajo āsiṃ, |
| hirīsukkamupāgato; |
| Bhavaṃ disvāna bhayato, |
| nekkhammābhirato ahaṃ. |
36.
| 307 Mātāpitūhi pahitā, |
| sahāyā ekamānasā; |
| Kāmehi maṃ nimantenti, |
| ‘kulavaṃsaṃ dharehi’ti. |
37.
| 308 Yaṃ tesaṃ vacanaṃ vuttaṃ, |
| gihīdhamme sukhāvahaṃ; |
| Taṃ me ahosi kaṭhinaṃ, |
| tattaphālasamaṃ viya. |
38.
| 309 Te maṃ tadā ukkhipantaṃ, |
| pucchiṃsu patthitaṃ mama; |
| ‘Kiṃ tvaṃ patthayase samma, |
| yadi kāme na bhuñjasi’. |
39.
| 310 Tesāhaṃ evamavacaṃ, |
| atthakāmo hitesinaṃ; |
| ‘Nāhaṃ patthemi gihībhāvaṃ, |
| nekkhammābhirato ahaṃ’. |
40.
| 311 Te mayhaṃ vacanaṃ sutvā, |
| pitu mātu ca sāvayuṃ; |
| Mātāpitā evamāhu, |
| ‘sabbeva pabbajāma bho’. |
41.
| 312 Ubho mātāpitā mayhaṃ, |
| bhaginī ca satta bhātaro; |
| Amitadhanaṃ chaḍḍayitvā, |
| pāvisimhā mahāvanan”ti. |
313 Bhisacariyaṃ catutthaṃ.