-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.5 Soṇapaṇḍitacariya
Yudhañjayavagga
Nekkhammapāramī
Soṇapaṇḍitacariya
42.
| 314 “Punāparaṃ yadā homi, |
| nagare brahmavaḍḍhane; |
| Tattha kulavare seṭṭhe, |
| mahāsāle ajāyahaṃ. |
43.
| 315 Tadāpi lokaṃ disvāna, |
| Andhībhūtaṃ tamotthaṭaṃ; |
| Cittaṃ bhavato patikuṭati, |
| Tuttavegahataṃ viya. |
44.
| 316 Disvāna vividhaṃ pāpaṃ, |
| evaṃ cintesahaṃ tadā; |
| ‘Kadāhaṃ gehā nikkhamma, |
| pavisissāmi kānanaṃ’. |
45.
| 317 Tadāpi maṃ nimantesuṃ, |
| kāmabhogehi ñātayo; |
| Tesampi chandamācikkhiṃ, |
| ‘mā nimantetha tehi maṃ’. |
46.
| 318 Yo me kaniṭṭhako bhātā, |
| nando nāmāsi paṇḍito; |
| Sopi maṃ anusikkhanto, |
| pabbajjaṃ samarocayi. |
47.
| 319 Ahaṃ soṇo ca nando ca, |
| ubho mātāpitā mama; |
| Tadāpi bhoge chaḍḍetvā, |
| pāvisimhā mahāvanan”ti. |
320 Soṇapaṇḍitacariyaṃ pañcamaṃ.