-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.3 Ayogharacariya
Yudhañjayavagga
Nekkhammapāramī
Ayogharacariya
24.
| 294 “Punāparaṃ yadā homi, |
| kāsirājassa atrajo; |
| Ayogharamhi saṃvaḍḍho, |
| nāmenāsi ayogharo. |
25.
| 295 ‘Dukkhena jīvito laddho, |
| saṃpīḷe patiposito; |
| Ajjeva putta paṭipajja, |
| kevalaṃ vasudhaṃ imaṃ’. |
26.
| 296 Saraṭṭhakaṃ sanigamaṃ, |
| sajanaṃ vanditva khattiyaṃ; |
| Añjaliṃ paggahetvāna, |
| idaṃ vacanamabraviṃ. |
27.
| 297 ‘Ye keci mahiyā sattā, |
| hīnamukkaṭṭhamajjhimā; |
| Nirārakkhā sake gehe, |
| vaḍḍhanti sakañātibhi. |
28.
| 298 Idaṃ loke uttariyaṃ, |
| saṃpīḷe mama posanaṃ; |
| Ayogharamhi saṃvaḍḍho, |
| appabhe candasūriye. |
29.
| 299 Pūtikuṇapasampuṇṇā, |
| muccitvā mātukucchito; |
| Tato ghoratare dukkhe, |
| puna pakkhittayoghare. |
30.
| 300 Yadihaṃ tādisaṃ patvā, |
| dukkhaṃ paramadāruṇaṃ; |
| Rajjesu yadi rajjāmi, |
| pāpānaṃ uttamo siyaṃ. |
31.
| 301 Ukkaṇṭhitomhi kāyena, |
| rajjenamhi anatthiko; |
| Nibbutiṃ pariyesissaṃ, |
| yattha maṃ maccu na maddiye’. |
32.
| 302 Evāhaṃ cintayitvāna, |
| viravante mahājane; |
| Nāgova bandhanaṃ chetvā, |
| pāvisiṃ kānanaṃ vanaṃ. |
33.
| 303 Mātāpitā na me dessā, |
| napi me dessaṃ mahāyasaṃ; |
| Sabbaññutaṃ piyaṃ mayhaṃ, |
| tasmā rajjaṃ pariccajin”ti. |
304 Ayogharacariyaṃ tatiyaṃ.