-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.2 Somanassacariya
Yudhañjayavagga
Nekkhammapāramī
Somanassacariya
7.
| 276 “Punāparaṃ yadā homi, |
| indapatthe puruttame; |
| Kāmito dayito putto, |
| somanassoti vissuto. |
8.
| 277 Sīlavā guṇasampanno, |
| kalyāṇapaṭibhānavā; |
| Vuḍḍhāpacāyī hirīmā, |
| saṅgahesu ca kovido. |
9.
| 278 Tassa rañño patikaro, |
| ahosi kuhakatāpaso; |
| Ārāmaṃ mālāvacchañca, |
| ropayitvāna jīvati. |
10.
| 279 Tamahaṃ disvāna kuhakaṃ, |
| thusarāsiṃva ataṇḍulaṃ; |
| Dumaṃva anto susiraṃ, |
| kadaliṃva asārakaṃ. |
11.
| 280 Natthimassa sataṃ dhammo, |
| sāmaññāpagato ayaṃ; |
| Hirīsukkadhammajahito, |
| jīvitavuttikāraṇā. |
12.
| 281 Kupito ahu paccanto, |
| aṭavīhi parantihi; |
| Taṃ nisedhetuṃ gacchanto, |
| anusāsi pitā mamaṃ. |
13.
| 282 ‘Mā pamajji tuvaṃ tāta, |
| jaṭilaṃ uggatāpanaṃ; |
| Yadicchakaṃ pavattehi, |
| sabbakāmadado hi so’. |
14.
| 283 Tamahaṃ gantvānupaṭṭhānaṃ, |
| Idaṃ vacanamabraviṃ; |
| ‘Kacci te gahapati kusalaṃ, |
| Kiṃ vā te āharīyatu’. |
15.
| 284 Tena so kupito āsi, |
| kuhako mānanissito; |
| ‘Ghātāpemi tuvaṃ ajja, |
| raṭṭhā pabbājayāmi vā’. |
16.
| 285 Nisedhayitvā paccantaṃ, |
| rājā kuhakamabravi; |
| ‘Kacci te bhante khamanīyaṃ, |
| sammāno te pavattito’. |
17.
| 286 Tassa ācikkhatī pāpo, |
| kumāro yathā nāsiyo; |
| Tassa taṃ vacanaṃ sutvā, |
| āṇāpesi mahīpati. |
18.
| 287 ‘Sīsaṃ tattheva chinditvā, |
| katvāna catukhaṇḍikaṃ; |
| Rathiyā rathiyaṃ dassetha, |
| sā gati jaṭilahīḷitā’. |
19.
| 288 Tattha kāraṇikā gantvā, |
| caṇḍā luddā akāruṇā; |
| Mātu aṅke nisinnassa, |
| ākaḍḍhitvā nayanti maṃ. |
20.
| 289 Tesāhaṃ evamavacaṃ, |
| bandhataṃ gāḷhabandhanaṃ; |
| ‘Rañño dassetha maṃ khippaṃ, |
| rājakiriyāni atthi me’. |
21.
| 290 Te maṃ rañño dassayiṃsu, |
| pāpassa pāpasevino; |
| Disvāna taṃ saññāpesiṃ, |
| mamañca vasamānayiṃ. |
22.
| 291 So maṃ tattha khamāpesi, |
| mahārajjamadāsi me; |
| Sohaṃ tamaṃ dālayitvā, |
| pabbajiṃ anagāriyaṃ. |
23.
| 292 Na me dessaṃ mahārajjaṃ, |
| kāmabhogo na dessiyo; |
| Sabbaññutaṃ piyaṃ mayhaṃ, |
| tasmā rajjaṃ pariccajin”ti. |
293 Somanassacariyaṃ dutiyaṃ.