-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.1 Yudhañjayacariya
Yudhañjayavagga
Nekkhammapāramī
Yudhañjayacariya
1.
| 269 “Yadāhaṃ amitayaso, |
| Rājaputto yudhañjayo; |
| Ussāvabinduṃ sūriyātape, |
| Patitaṃ disvāna saṃvijiṃ. |
2.
| 270 Taññevādhipatiṃ katvā, |
| saṃvegamanubrūhayiṃ; |
| Mātāpitū ca vanditvā, |
| pabbajjamanuyācahaṃ. |
3.
| 271 Yācanti maṃ pañjalikā, |
| sanegamā saraṭṭhakā; |
| ‘Ajjeva putta paṭipajja, |
| iddhaṃ phītaṃ mahāmahiṃ’. |
4.
| 272 Sarājake sahorodhe, |
| sanegame saraṭṭhake; |
| Karuṇaṃ paridevante, |
| anapekkhova pariccajiṃ. |
5.
| 273 Kevalaṃ pathaviṃ rajjaṃ, |
| ñātiparijanaṃ yasaṃ; |
| Cajamāno na cintesiṃ, |
| bodhiyāyeva kāraṇā. |
6.
| 274 Mātāpitā na me dessā, |
| napi me dessaṃ mahāyasaṃ; |
| Sabbaññutaṃ piyaṃ mayhaṃ, |
| tasmā rajjaṃ pariccajin”ti. |
275 Yudhañjayacariyaṃ paṭhamaṃ.