-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.9 Alīnasattucariya
Hatthināgavagga
Sīlapāramī
Alīnasattucariya
74.
| 243 “Pañcālaraṭṭhe nagaravare, |
| Kapilāyaṃ puruttame; |
| Rājā jayaddiso nāma, |
| Sīlaguṇamupāgato. |
75.
| 244 Tassa rañño ahaṃ putto, |
| Sutadhammo susīlavā; |
| Alīnasatto guṇavā, |
| Anurakkhaparijano sadā. |
76.
| 245 Pitā me migavaṃ gantvā, |
| porisādaṃ upāgami; |
| So me pitumaggahesi, |
| ‘bhakkhosi mama mā cali’. |
77.
| 246 Tassa taṃ vacanaṃ sutvā, |
| bhīto tasitavedhito; |
| Ūrukkhambho ahu tassa, |
| disvāna porisādakaṃ. |
78.
| 247 Migavaṃ gahetvā muñcassu, |
| katvā āgamanaṃ puna; |
| Brāhmaṇassa dhanaṃ datvā, |
| pitā āmantayī mamaṃ. |
79.
| 248 ‘Rajjaṃ putta paṭipajja, |
| mā pamajji puraṃ idaṃ; |
| Kataṃ me porisādena, |
| mama āgamanaṃ puna’. |
80.
| 249 Mātāpitū ca vanditvā, |
| nimminitvāna attanā; |
| Nikkhipitvā dhanuṃ khaggaṃ, |
| porisādaṃ upāgamiṃ. |
81.
| 250 Sasatthahatthūpagataṃ, |
| kadāci so tasissati; |
| Tena bhijjissati sīlaṃ, |
| parittāsaṃ kate mayi. |
82.
| 251 Sīlakhaṇḍabhayā mayhaṃ, |
| tassa dessaṃ na byāhariṃ; |
| Mettacitto hitavādī, |
| idaṃ vacanamabraviṃ. |
83.
| 252 ‘Ujjālehi mahāaggiṃ, |
| papatissāmi rukkhato; |
| Tvaṃ pakkakālamaññāya, |
| bhakkhaya maṃ pitāmaha’. |
84.
| 253 Iti sīlavataṃ hetu, |
| nārakkhiṃ mama jīvitaṃ; |
| Pabbājesiṃ cahaṃ tassa, |
| sadā pāṇātipātikan”ti. |
254 Alīnasattucariyaṃ navamaṃ.