-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.10 Saṅkhapālacariya
Hatthināgavagga
Sīlapāramī
Saṅkhapālacariya
85.
| 255 “Punāparaṃ yadā homi, |
| saṅkhapālo mahiddhiko; |
| Dāṭhāvudho ghoraviso, |
| dvijivho uragādhibhū. |
86.
| 256 Catuppathe mahāmagge, |
| nānājanasamākule; |
| Caturo aṅge adhiṭṭhāya, |
| tattha vāsamakappayiṃ. |
87.
| 257 Chaviyā cammena maṃsena, |
| Nahāruaṭṭhikehi vā; |
| Yassa etena karaṇīyaṃ, |
| Dinnaṃyeva harātu so. |
88.
| 258 Addasaṃsu bhojaputtā, |
| kharā luddā akāruṇā; |
| Upagañchuṃ mamaṃ tattha, |
| daṇḍamuggarapāṇino. |
89.
| 259 Nāsāya vinivijjhitvā, |
| naṅguṭṭhe piṭṭhikaṇṭake; |
| Kāje āropayitvāna, |
| bhojaputtā hariṃsu maṃ. |
90.
| 260 Sasāgarantaṃ pathaviṃ, |
| sakānanaṃ sapabbataṃ; |
| Icchamāno cahaṃ tattha, |
| nāsāvātena jhāpaye. |
91.
| 261 Sūlehi vinivijjhante, |
| Koṭṭayantepi sattibhi; |
| Bhojaputte na kuppāmi, |
| Esā me sīlapāramī”ti. (234) |
262 Saṅkhapālacariyaṃ dasamaṃ.
263 Hatthināgavaggo dutiyo.
264 Tassuddānaṃ
| 265 Hatthināgo bhūridatto, |
| campeyyo bodhi mahiṃso; |
| Ruru mātaṅgo dhammo ca, |
| atrajo ca jayaddiso. |
| 266 Ete nava sīlabalā, |
| parikkhārā padesikā; |
| Jīvitaṃ parirakkhitvā, |
| sīlāni anurakkhisaṃ. |
| 267 Saṅkhapālassa me sato, |
| sabbakālampi jīvitaṃ; |
| Yassa kassaci niyyattaṃ, |
| tasmā sā sīlapāramīti. |
268 Sīlapāraminiddeso niṭṭhito.