-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.8 Dhammadevaputtacariya
Hatthināgavagga
Sīlapāramī
Dhammadevaputtacariya
66.
| 234 “Punāparaṃ yadā homi, |
| mahāpakkho mahiddhiko; |
| Dhammo nāma mahāyakkho, |
| sabbalokānukampako. |
67.
| 235 Dasakusalakammapathe, |
| samādapento mahājanaṃ; |
| Carāmi gāmanigamaṃ, |
| samitto saparijjano. |
68.
| 236 Pāpo kadariyo yakkho, |
| dīpento dasa pāpake; |
| Sopettha mahiyā carati, |
| samitto saparijjano. |
69.
| 237 Dhammavādī adhammo ca, |
| ubho paccanikā mayaṃ; |
| Dhure dhuraṃ ghaṭṭayantā, |
| samimhā paṭipathe ubho. |
70.
| 238 Kalaho vattatī bhesmā, |
| kalyāṇapāpakassa ca; |
| Maggā okkamanatthāya, |
| mahāyuddho upaṭṭhito. |
71.
| 239 Yadihaṃ tassa kuppeyyaṃ, |
| yadi bhinde tapoguṇaṃ; |
| Sahaparijanaṃ tassa, |
| rajabhūtaṃ kareyyahaṃ. |
72.
| 240 Api cāhaṃ sīlarakkhāya, |
| nibbāpetvāna mānasaṃ; |
| Saha janenokkamitvā, |
| pathaṃ pāpassa dāsahaṃ. |
73.
| 241 Saha pathato okkante, |
| katvā cittassa nibbutiṃ; |
| Vivaraṃ adāsi pathavī, |
| pāpayakkhassa tāvade”ti. |
242 Dhammadevaputtacariyaṃ aṭṭhamaṃ.