-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.7 Mātaṅgacariya
Hatthināgavagga
Sīlapāramī
Mātaṅgacariya
60.
| 227 “Punāparaṃ yadā homi, |
| jaṭilo uggatāpano; |
| Mātaṅgo nāma nāmena, |
| sīlavā susamāhito. |
61.
| 228 Ahañca brāhmaṇo eko, |
| gaṅgākūle vasāmubho; |
| Ahaṃ vasāmi upari, |
| heṭṭhā vasati brāhmaṇo. |
62.
| 229 Vicaranto anukūlamhi, |
| uddhaṃ me assamaddasa; |
| Tattha maṃ paribhāsetvā, |
| abhisapi muddhaphālanaṃ. |
63.
| 230 Yadihaṃ tassa pakuppeyyaṃ, |
| yadi sīlaṃ na gopaye; |
| Oloketvānahaṃ tassa, |
| kareyyaṃ chārikaṃ viya. |
64.
| 231 Yaṃ so tadā maṃ abhisapi, |
| kupito duṭṭhamānaso; |
| Tasseva matthake nipati, |
| yogena taṃ pamocayiṃ. |
65.
| 232 Anurakkhiṃ mama sīlaṃ, |
| nārakkhiṃ mama jīvitaṃ; |
| Sīlavā hi tadā āsiṃ, |
| bodhiyāyeva kāraṇā”ti. |
233 Mātaṅgacariyaṃ sattamaṃ.