-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.6 Rurumigarājacariya
Hatthināgavagga
Sīlapāramī
Rurumigarājacariya
48.
| 214 “Punāparaṃ yadā homi, |
| sutattakanakasannibho; |
| Migarājā ruru nāma, |
| paramasīlasamāhito. |
49.
| 215 Ramme padese ramaṇīye, |
| vivitte amanussake; |
| Tattha vāsaṃ upagañchiṃ, |
| gaṅgākūle manorame. |
50.
| 216 Atha upari gaṅgāya, |
| dhanikehi paripīḷito; |
| Puriso gaṅgāya papati, |
| ‘jīvāmi vā marāmi vā’. |
51.
| 217 Rattindivaṃ so gaṅgāya, |
| vuyhamāno mahodake; |
| Ravanto karuṇaṃ ravaṃ, |
| majjhe gaṅgāya gacchati. |
52.
| 218 Tassāhaṃ saddaṃ sutvāna, |
| karuṇaṃ paridevato; |
| Gaṅgāya tīre ṭhatvāna, |
| apucchiṃ ‘kosi tvaṃ naro’. |
53.
| 219 So me puṭṭho ca byākāsi, |
| attano karaṇaṃ tadā; |
| ‘Dhanikehi bhīto tasito, |
| pakkhandohaṃ mahānadiṃ’. |
54.
| 220 Tassa katvāna kāruññaṃ, |
| cajitvā mama jīvitaṃ; |
| Pavisitvā nīhariṃ tassa, |
| andhakāramhi rattiyā. |
55.
| 221 Assatthakālamaññāya, |
| tassāhaṃ idamabraviṃ; |
| ‘Ekaṃ taṃ varaṃ yācāmi, |
| mā maṃ kassaci pāvada’. |
56.
| 222 Nagaraṃ gantvāna ācikkhi, |
| pucchito dhanahetuko; |
| Rājānaṃ so gahetvāna, |
| upagañchi mamantikaṃ. |
57.
| 223 Yāvatā karaṇaṃ sabbaṃ, |
| rañño ārocitaṃ mayā; |
| Rājā sutvāna vacanaṃ, |
| usuṃ tassa pakappayi; |
| ‘Idheva ghātayissāmi, |
| mittadubbhiṃ anāriyaṃ’. |
58.
| 224 Tamahaṃ anurakkhanto, |
| nimminiṃ mama attanā; |
| ‘Tiṭṭhateso mahārāja, |
| kāmakāro bhavāmi te’. |
59.
| 225 Anurakkhiṃ mama sīlaṃ, |
| nārakkhiṃ mama jīvitaṃ; |
| Sīlavā hi tadā āsiṃ, |
| bodhiyāyeva kāraṇā”ti. |
226 Rurumigarājacariyaṃ chaṭṭhaṃ.