-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.5 Mahiṃsarājacariya
Hatthināgavagga
Sīlapāramī
Mahiṃsarājacariya
37.
| 202 “Punāparaṃ yadā homi, |
| mahiṃso pavanacārako; |
| Pavaḍḍhakāyo balavā, |
| mahanto bhīmadassano. |
38.
| 203 Pabbhāre giridugge ca, |
| rukkhamūle dakāsaye; |
| Hotettha ṭhānaṃ mahiṃsānaṃ, |
| koci koci tahiṃ tahiṃ. |
39.
| 204 Vicaranto brahāraññe, |
| ṭhānaṃ addasa bhaddakaṃ; |
| Taṃ ṭhānaṃ upagantvāna, |
| tiṭṭhāmi ca sayāmi ca. |
40.
| 205 Athettha kapimāgantvā, |
| pāpo anariyo lahu; |
| Khandhe nalāṭe bhamuke, |
| mutteti ohadeti taṃ. |
41.
| 206 Sakimpi divasaṃ dutiyaṃ, |
| tatiyaṃ catutthampi ca; |
| Dūseti maṃ sabbakālaṃ, |
| tena homi upadduto. |
42.
| 207 Mamaṃ upaddutaṃ disvā, |
| yakkho maṃ idamabravi; |
| ‘Nāsehetaṃ chavaṃ pāpaṃ, |
| siṅgehi ca khurehi ca’. |
43.
| 208 Evaṃ vutte, tadā yakkhe, |
| ahaṃ taṃ idamabraviṃ; |
| ‘Kiṃ tvaṃ makkhesi kuṇapena, |
| pāpena anariyena maṃ. |
44.
| 209 Yadihaṃ tassa pakuppeyyaṃ, |
| tato hīnataro bhave; |
| Sīlañca me pabhijjeyya, |
| viññū ca garaheyyu maṃ. |
45.
| 210 Hīḷitā jīvitā vāpi, |
| parisuddhena mataṃ varaṃ; |
| Kyāhaṃ jīvitahetūpi, |
| kāhāmi paraheṭhanaṃ’. |
46.
| 211 Mamevāyaṃ maññamāno, |
| aññepevaṃ karissati; |
| Teva tassa vadhissanti, |
| sā me mutti bhavissati. |
47.
| 212 Hīnamajjhimaukkaṭṭhe, |
| sahanto avamānitaṃ; |
| Evaṃ labhati sappañño, |
| manasā yathāpatthitan”ti. |
213 Mahiṃsarājacariyaṃ pañcamaṃ.