-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.4 Cūḷabodhicariya
Hatthināgavagga
Sīlapāramī
Cūḷabodhicariya
26.
| 190 “Punāparaṃ yadā homi, |
| cūḷabodhi susīlavā; |
| Bhavaṃ disvāna bhayato, |
| nekkhammaṃ abhinikkhamiṃ. |
27.
| 191 Yā me dutiyikā āsi, |
| brāhmaṇī kanakasannibhā; |
| Sāpi vaṭṭe anapekkhā, |
| nekkhammaṃ abhinikkhami. |
28.
| 192 Nirālayā chinnabandhū, |
| anapekkhā kule gaṇe; |
| Carantā gāmanigamaṃ, |
| bārāṇasimupāgamuṃ. |
29.
| 193 Tattha vasāma nipakā, |
| asaṃsaṭṭhā kule gaṇe; |
| Nirākule appasadde, |
| rājuyyāne vasāmubho. |
30.
| 194 Uyyānadassanaṃ gantvā, |
| rājā addasa brāhmaṇiṃ; |
| Upagamma mamaṃ pucchi, |
| ‘tuyhesā kā kassa bhariyā’. |
31.
| 195 Evaṃ vutte, ahaṃ tassa, |
| idaṃ vacanamabraviṃ; |
| ‘Na mayhaṃ bhariyā esā, |
| sahadhammā ekasāsanī’. |
32.
| 196 Tissā sārattagadhito, |
| gāhāpetvāna ceṭake; |
| Nippīḷayanto balasā, |
| antepuraṃ pavesayi. |
33.
| 197 Odapattakiyā mayhaṃ, |
| sahajā ekasāsanī; |
| Ākaḍḍhitvā nayantiyā, |
| kopo me upapajjatha. |
34.
| 198 Saha kope samuppanne, |
| sīlabbatamanussariṃ; |
| Tattheva kopaṃ niggaṇhiṃ, |
| nādāsiṃ vaḍḍhitūpari. |
35.
| 199 Yadi naṃ brāhmaṇiṃ koci, |
| koṭṭeyya tiṇhasattiyā; |
| Neva sīlaṃ pabhindeyyaṃ, |
| bodhiyāyeva kāraṇā. |
36.
| 200 Na mesā brāhmaṇī dessā, |
| napi me balaṃ na vijjati; |
| Sabbaññutaṃ piyaṃ mayhaṃ, |
| tasmā sīlānurakkhisan”ti. |
201 Cūḷabodhicariyaṃ catutthaṃ.