-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.3 Campeyyanāgacariya
Hatthināgavagga
Sīlapāramī
Campeyyanāgacariya
20.
| 183 “Punāparaṃ yadā homi, |
| campeyyako mahiddhiko; |
| Tadāpi dhammiko āsiṃ, |
| sīlabbatasamappito. |
21.
| 184 Tadāpi maṃ dhammacāriṃ, |
| upavutthaṃ uposathaṃ; |
| Ahituṇḍiko gahetvāna, |
| rājadvāramhi kīḷati. |
22.
| 185 Yaṃ yaṃ so vaṇṇaṃ cintayi, |
| nīlaṃva pītalohitaṃ; |
| Tassa cittānuvattanto, |
| homi cintitasannibho. |
23.
| 186 Thalaṃ kareyyamudakaṃ, |
| udakampi thalaṃ kare; |
| Yadihaṃ tassa pakuppeyyaṃ, |
| khaṇena chārikaṃ kare. |
24.
| 187 Yadi cittavasī hessaṃ, |
| parihāyissāmi sīlato; |
| Sīlena parihīnassa, |
| uttamattho na sijjhati. |
25.
| 188 Kāmaṃ bhijjatuyaṃ kāyo, |
| idheva vikirīyatu; |
| Neva sīlaṃ pabhindeyyaṃ, |
| vikirante bhusaṃ viyā”ti. |
189 Campeyyanāgacariyaṃ tatiyaṃ.