-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.2 Bhūridattacariya
Hatthināgavagga
Sīlapāramī
Bhūridattacariya
11.
| 173 “Punāparaṃ yadā homi, |
| bhūridatto mahiddhiko; |
| Virūpakkhena mahāraññā, |
| devalokamagañchahaṃ. |
12.
| 174 Tattha passitvāhaṃ deve, |
| ekantaṃ sukhasamappite; |
| Taṃ saggagamanatthāya, |
| sīlabbataṃ samādiyiṃ. |
13.
| 175 Sarīrakiccaṃ katvāna, |
| bhutvā yāpanamattakaṃ; |
| Caturo aṅge adhiṭṭhāya, |
| semi vammikamuddhani. |
14.
| 176 ‘Chaviyā cammena maṃsena, |
| Nahāruaṭṭhikehi vā; |
| Yassa etena karaṇīyaṃ, |
| Dinnaṃyeva harātu so’. |
15.
| 177 Saṃsito akataññunā, |
| ālampāyano mamaggahi; |
| Peḷāya pakkhipitvāna, |
| kīḷeti maṃ tahiṃ tahiṃ. |
16.
| 178 Peḷāya pakkhipantepi, |
| sammaddantepi pāṇinā; |
| Ālampāyane na kuppāmi, |
| sīlakhaṇḍabhayā mama. |
17.
| 179 Sakajīvitapariccāgo, |
| tiṇato lahuko mama; |
| Sīlavītikkamo mayhaṃ, |
| pathavīuppatanaṃ viya. |
18.
| 180 Nirantaraṃ jātisataṃ, |
| cajeyyaṃ mama jīvitaṃ; |
| Neva sīlaṃ pabhindeyyaṃ, |
| catuddīpāna hetupi. |
19.
| 181 Api cāhaṃ sīlarakkhāya, |
| Sīlapāramipūriyā; |
| Na karomi citte aññathattaṃ, |
| Pakkhipantampi peḷake”ti. |
182 Bhūridattacariyaṃ dutiyaṃ.