-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1.1 Mātuposakacariya
Hatthināgavagga
Sīlapāramī
Mātuposakacariya
1.
| 162 “Yadā ahosiṃ pavane, |
| kuñjaro mātuposako; |
| Na tadā atthi mahiyā, |
| guṇena mama sādiso. |
2.
| 163 Pavane disvā vanacaro, |
| rañño maṃ paṭivedayi; |
| ‘Tavānucchavo mahārāja, |
| gajo vasati kānane. |
3.
| 164 Na tassa parikkhāyattho, |
| napi āḷakakāsuyā; |
| Saha gahite soṇḍāya, |
| sayameva idhehi’ti. |
4.
| 165 Tassa taṃ vacanaṃ sutvā, |
| rājāpi tuṭṭhamānaso; |
| Pesesi hatthidamakaṃ, |
| chekācariyaṃ susikkhitaṃ. |
5.
| 166 Gantvā so hatthidamako, |
| addasa padumassare; |
| Bhisamuḷālaṃ uddharantaṃ, |
| yāpanatthāya mātuyā. |
6.
| 167 Viññāya me sīlaguṇaṃ, |
| lakkhaṇaṃ upadhārayi; |
| ‘Ehi puttā’ti vatvāna, |
| mama soṇḍāya aggahi. |
7.
| 168 Yaṃ me tadā pākatikaṃ, |
| sarīrānugataṃ balaṃ; |
| Ajja nāgasahassānaṃ, |
| balena samasādisaṃ. |
8.
| 169 Yadihaṃ tesaṃ pakuppeyyaṃ, |
| upetānaṃ gahaṇāya maṃ; |
| Paṭibalo bhave tesaṃ, |
| yāva rajjampi mānusaṃ. |
9.
| 170 Api cāhaṃ sīlarakkhāya, |
| Sīlapāramipūriyā; |
| Na karomi citte aññathattaṃ, |
| Pakkhipantaṃ mamāḷake. |
10.
| 171 Yadi te maṃ tattha koṭṭeyyuṃ, |
| pharasūhi tomarehi ca; |
| Neva tesaṃ pakuppeyyaṃ, |
| sīlakhaṇḍabhayā mamā”ti. |
172 Mātuposakacariyaṃ paṭhamaṃ.