-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.9 Vessantaracariya
Akittivagga
Dānapāramī
Vessantaracariya
67.
| 76 “Yā me ahosi janikā, |
| phussatī nāma khattiyā; |
| Sā atītāsu jātīsu, |
| sakkassa mahesī piyā. |
68.
| 77 Tassā āyukkhayaṃ ñatvā, |
| devindo etadabravi; |
| ‘Dadāmi te dasa vare, |
| varabhadde yadicchasi’. |
69.
| 78 Evaṃ vuttā ca sā devī, |
| sakkaṃ punidamabravi; |
| ‘Kiṃ nu me aparādhatthi, |
| kiṃ nu dessā ahaṃ tava; |
| Rammā cāvesi maṃ ṭhānā, |
| vātova dharaṇīruhaṃ’. |
70.
| 79 Evaṃ vutto ca so sakko, |
| puna tassidamabravi; |
| ‘Na ceva te kataṃ pāpaṃ, |
| na ca me tvaṃsi appiyā. |
71.
| 80 Ettakaṃyeva te āyu, |
| cavanakālo bhavissati; |
| Paṭiggaṇha mayā dinne, |
| vare dasa varuttame’. |
72.
| 81 Sakkena sā dinnavarā, |
| tuṭṭhahaṭṭhā pamoditā; |
| Mamaṃ abbhantaraṃ katvā, |
| phussatī dasa vare varī. |
73.
| 82 Tato cutā sā phussatī, |
| khattiye upapajjatha; |
| Jetuttaramhi nagare, |
| sañjayena samāgami. |
74.
| 83 Yadāhaṃ phussatiyā kucchiṃ, |
| okkanto piyamātuyā; |
| Mama tejena me mātā, |
| sadā dānaratā ahu. |
75.
| 84 Adhane āture jiṇṇe, |
| yācake addhike jane; |
| Samaṇe brāhmaṇe khīṇe, |
| deti dānaṃ akiñcane. |
76.
| 85 Dasa māse dhārayitvāna, |
| karonte puraṃ padakkhiṇaṃ; |
| Vessānaṃ vīthiyā majjhe, |
| janesi phussatī mamaṃ. |
77.
| 86 Na mayhaṃ mattikaṃ nāmaṃ, |
| napi pettikasambhavaṃ; |
| Jātettha vessavīthiyā, |
| tasmā vessantaro ahu. |
78.
| 87 Yadāhaṃ dārako homi, |
| jātiyā aṭṭhavassiko; |
| Tadā nisajja pāsāde, |
| dānaṃ dātuṃ vicintayiṃ. |
79.
| 88 ‘Hadayaṃ dadeyyaṃ cakkhuṃ, |
| maṃsampi rudhirampi ca; |
| Dadeyyaṃ kāyaṃ sāvetvā, |
| yadi koci yācaye mamaṃ’. |
80.
| 89 Sabhāvaṃ cintayantassa, |
| akampitamasaṇṭhitaṃ; |
| Akampi tattha pathavī, |
| sineruvanavaṭaṃsakā. |
81.
| 90 Anvaddhamāse pannarase, |
| puṇṇamāse uposathe; |
| Paccayaṃ nāgamāruyha, |
| dānaṃ dātuṃ upāgamiṃ. |
82.
| 91 Kaliṅgaraṭṭhavisayā, |
| brāhmaṇā upagañchu maṃ; |
| Ayācuṃ maṃ hatthināgaṃ, |
| dhaññaṃ maṅgalasammataṃ. |
83.
| 92 ‘Avuṭṭhiko janapado, |
| dubbhikkho chātako mahā; |
| Dadāhi pavaraṃ nāgaṃ, |
| sabbasetaṃ gajuttamaṃ’. |
84.
| 93 Dadāmi na vikampāmi, |
| yaṃ maṃ yācanti brāhmaṇā; |
| Santaṃ nappatigūhāmi, |
| dāne me ramate mano. |
85.
| 94 Na me yācakamanuppatte, |
| paṭikkhepo anucchavo; |
| Mā me bhijji samādānaṃ, |
| dassāmi vipulaṃ gajaṃ. |
86.
| 95 Nāgaṃ gahetvā soṇḍāya, |
| bhiṅgāre ratanāmaye; |
| Jalaṃ hatthe ākiritvā, |
| brāhmaṇānaṃ adaṃ gajaṃ. |
87.
| 96 Punāparaṃ dadantassa, |
| sabbasetaṃ gajuttamaṃ; |
| Tadāpi pathavī kampi, |
| sineruvanavaṭaṃsakā. |
88.
| 97 Tassa nāgassa dānena, |
| sivayo kuddhā samāgatā; |
| Pabbājesuṃ sakā raṭṭhā, |
| ‘vaṅkaṃ gacchatu pabbataṃ’. |
89.
| 98 Tesaṃ nicchubhamānānaṃ, |
| akampitamasaṇṭhitaṃ; |
| Mahādānaṃ pavattetuṃ, |
| ekaṃ varamayācisaṃ. |
90.
| 99 Yācitā sivayo sabbe, |
| ekaṃ varamadaṃsu me; |
| Sāvayitvā kaṇṇabheriṃ, |
| mahādānaṃ dadāmahaṃ. |
91.
| 100 Athettha vattatī saddo, |
| tumulo bheravo mahā; |
| Dānenimaṃ nīharanti, |
| puna dānaṃ dadātayaṃ. |
92.
| 101 Hatthiṃ asse rathe datvā, |
| dāsiṃ dāsaṃ gavaṃ dhanaṃ; |
| Mahādānaṃ daditvāna, |
| nagarā nikkhamiṃ tadā. |
93.
| 102 Nikkhamitvāna nagarā, |
| nivattitvā vilokite; |
| Tadāpi pathavī kampi, |
| sineruvanavaṭaṃsakā. |
94.
| 103 Catuvāhiṃ rathaṃ datvā, |
| ṭhatvā cātummahāpathe; |
| Ekākiyo adutiyo, |
| maddideviṃ idamabraviṃ. |
95.
| 104 ‘Tvaṃ maddi kaṇhaṃ gaṇhāhi, |
| lahukā esā kaniṭṭhikā; |
| Ahaṃ jāliṃ gahessāmi, |
| garuko bhātiko hi so’. |
96.
| 105 Padumaṃ puṇḍarīkaṃva, |
| maddī kaṇhājinaggahī; |
| Ahaṃ suvaṇṇabimbaṃva, |
| jāliṃ khattiyamaggahiṃ. |
97.
| 106 Abhijātā sukhumālā, |
| khattiyā caturo janā; |
| Visamaṃ samaṃ akkamantā, |
| vaṅkaṃ gacchāma pabbataṃ. |
98.
| 107 Ye keci manujā enti, |
| anumagge paṭippathe; |
| Maggante paṭipucchāma, |
| ‘kuhiṃ vaṅkantapabbato’. |
99.
| 108 Te tattha amhe passitvā, |
| karuṇaṃ giramudīrayuṃ; |
| Dukkhante paṭivedenti, |
| dūre vaṅkantapabbato. |
100.
| 109 Yadi passanti pavane, |
| dārakā phaline dume; |
| Tesaṃ phalānaṃ hetumhi, |
| uparodanti dārakā. |
101.
| 110 Rodante dārake disvā, |
| ubbiddhā vipulā dumā; |
| Sayamevoṇamitvāna, |
| upagacchanti dārake. |
102.
| 111 Idaṃ acchariyaṃ disvā, |
| abbhutaṃ lomahaṃsanaṃ; |
| Sāhukāraṃ pavattesi, |
| maddī sabbaṅgasobhanā. |
103.
| 112 Accheraṃ vata lokasmiṃ, |
| abbhutaṃ lomahaṃsanaṃ; |
| Vessantarassa tejena, |
| sayamevoṇatā dumā. |
104.
| 113 Saṅkhipiṃsu pathaṃ yakkhā, |
| anukampāya dārake; |
| Nikkhantadivaseneva, |
| cetaraṭṭhamupāgamuṃ. |
105.
| 114 Saṭṭhirājasahassāni, |
| tadā vasanti mātule; |
| Sabbe pañjalikā hutvā, |
| rodamānā upāgamuṃ. |
106.
| 115 Tattha vattetvā sallāpaṃ, |
| cetehi cetaputtehi; |
| Te tato nikkhamitvāna, |
| vaṅkaṃ agamu pabbataṃ. |
107.
| 116 Āmantayitvā devindo, |
| vissakammaṃ mahiddhikaṃ; |
| Assamaṃ sukataṃ rammaṃ, |
| paṇṇasālaṃ sumāpaya. |
108.
| 117 Sakkassa vacanaṃ sutvā, |
| vissakammo mahiddhiko; |
| Assamaṃ sukataṃ rammaṃ, |
| paṇṇasālaṃ sumāpayi. |
109.
| 118 Ajjhogāhetvā pavanaṃ, |
| appasaddaṃ nirākulaṃ; |
| Caturo janā mayaṃ tattha, |
| vasāma pabbatantare. |
110.
| 119 Ahañca maddidevī ca, |
| jālī kaṇhājinā cubho; |
| Aññamaññaṃ sokanudā, |
| vasāma assame tadā. |
111.
| 120 Dārake anurakkhanto, |
| asuñño homi assame; |
| Maddī phalaṃ āharitvā, |
| poseti sā tayo jane. |
112.
| 121 Pavane vasamānassa, |
| addhiko maṃ upāgami; |
| Āyāci puttake mayhaṃ, |
| jāliṃ kaṇhājinaṃ cubho. |
113.
| 122 Yācakaṃ upagataṃ disvā, |
| hāso me upapajjatha; |
| Ubho putte gahetvāna, |
| adāsiṃ brāhmaṇe tadā. |
114.
| 123 Sake putte cajantassa, |
| jūjake brāhmaṇe yadā; |
| Tadāpi pathavī kampi, |
| sineruvanavaṭaṃsakā. |
115.
| 124 Punadeva sakko oruyha, |
| hutvā brāhmaṇasannibho; |
| Āyāci maṃ maddideviṃ, |
| sīlavantiṃ patibbataṃ. |
116.
| 125 Maddiṃ hatthe gahetvāna, |
| udakañjali pūriya; |
| Pasannamanasaṅkappo, |
| tassa maddiṃ adāsahaṃ. |
117.
| 126 Maddiyā dīyamānāya, |
| gagane devā pamoditā; |
| Tadāpi pathavī kampi, |
| sineruvanavaṭaṃsakā. |
118.
| 127 Jāliṃ kaṇhājinaṃ dhītaṃ, |
| maddideviṃ patibbataṃ; |
| Cajamāno na cintesiṃ, |
| bodhiyāyeva kāraṇā. |
119.
| 128 Na me dessā ubho puttā, |
| maddidevī na dessiyā; |
| Sabbaññutaṃ piyaṃ mayhaṃ, |
| tasmā piye adāsahaṃ. |
120.
| 129 Punāparaṃ brahāraññe, |
| mātāpitusamāgame; |
| Karuṇaṃ paridevante, |
| sallapante sukhaṃ dukhaṃ. |
121.
| 130 Hirottappena garunā, |
| ubhinnaṃ upasaṅkami; |
| Tadāpi pathavī kampi, |
| sineruvanavaṭaṃsakā. |
122.
| 131 Punāparaṃ brahāraññā, |
| nikkhamitvā sañātibhi; |
| Pavisāmi puraṃ rammaṃ, |
| jetuttaraṃ puruttamaṃ. |
123.
| 132 Ratanāni satta vassiṃsu, |
| mahāmegho pavassatha; |
| Tadāpi pathavī kampi, |
| sineruvanavaṭaṃsakā. |
124.
| 133 Acetanāyaṃ pathavī, |
| aviññāya sukhaṃ dukhaṃ; |
| Sāpi dānabalā mayhaṃ, |
| sattakkhattuṃ pakampathā”ti. |
134 Vessantaracariyaṃ navamaṃ.