-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.10 Sasapaṇḍitacariya
Akittivagga
Dānapāramī
Sasapaṇḍitacariya
125.
| 135 “Punāparaṃ yadā homi, |
| Sasako pavanacārako; |
| Tiṇapaṇṇasākaphalabhakkho, |
| Paraheṭhanavivajjito. |
126.
| 136 Makkaṭo ca siṅgālo ca, |
| suttapoto cahaṃ tadā; |
| Vasāma ekasāmantā, |
| sāyaṃ pāto ca dissare. |
127.
| 137 Ahaṃ te anusāsāmi, |
| kiriye kalyāṇapāpake; |
| ‘Pāpāni parivajjetha, |
| kalyāṇe abhinivissatha’. |
128.
| 138 Uposathamhi divase, |
| candaṃ disvāna pūritaṃ; |
| Etesaṃ tattha ācikkhiṃ, |
| ‘divaso ajjuposatho. |
129.
| 139 Dānāni paṭiyādetha, |
| dakkhiṇeyyassa dātave; |
| Datvā dānaṃ dakkhiṇeyye, |
| upavassathuposathaṃ’. |
130.
| 140 Te me sādhūti vatvāna, |
| yathāsatti yathābalaṃ; |
| Dānāni paṭiyādetvā, |
| dakkhiṇeyyaṃ gavesisuṃ. |
131.
| 141 Ahaṃ nisajja cintesiṃ, |
| dānaṃ dakkhiṇanucchavaṃ; |
| ‘Yadihaṃ labhe dakkhiṇeyyaṃ, |
| kiṃ me dānaṃ bhavissati. |
132.
| 142 Na me atthi tilā muggā, |
| māsā vā taṇḍulā ghataṃ; |
| Ahaṃ tiṇena yāpemi, |
| na sakkā tiṇa dātave. |
133.
| 143 Yadi koci eti dakkhiṇeyyo, |
| Bhikkhāya mama santike; |
| Dajjāhaṃ sakamattānaṃ, |
| Na so tuccho gamissati’. |
134.
| 144 Mama saṅkappamaññāya, |
| sakko brāhmaṇavaṇṇinā; |
| Āsayaṃ me upāgacchi, |
| dānavīmaṃsanāya me. |
135.
| 145 Tamahaṃ disvāna santuṭṭho, |
| idaṃ vacanamabraviṃ; |
| ‘Sādhu khosi anuppatto, |
| ghāsahetu mamantike. |
136.
| 146 Adinnapubbaṃ dānavaraṃ, |
| ajja dassāmi te ahaṃ; |
| Tuvaṃ sīlaguṇūpeto, |
| ayuttaṃ te paraheṭhanaṃ. |
137.
| 147 Ehi aggiṃ padīpehi, |
| nānākaṭṭhe samānaya; |
| Ahaṃ pacissamattānaṃ, |
| pakkaṃ tvaṃ bhakkhayissasi’. |
138.
| 148 ‘Sādhū’ti so haṭṭhamano, |
| nānākaṭṭhe samānayi; |
| Mahantaṃ akāsi citakaṃ, |
| katvā aṅgāragabbhakaṃ. |
139.
| 149 Aggiṃ tattha padīpesi, |
| yathā so khippaṃ mahā bhave; |
| Phoṭetvā rajagate gatte, |
| ekamantaṃ upāvisiṃ. |
140.
| 150 Yadā mahākaṭṭhapuñjo, |
| āditto dhamadhamāyati; |
| Taduppatitvā papatiṃ, |
| majjhe jālasikhantare. |
141.
| 151 Yathā sītodakaṃ nāma, |
| Paviṭṭhaṃ yassa kassaci; |
| Sameti darathapariḷāhaṃ, |
| Assādaṃ deti pīti ca. |
142.
| 152 Tatheva jalitaṃ aggiṃ, |
| paviṭṭhassa mamaṃ tadā; |
| Sabbaṃ sameti darathaṃ, |
| yathā sītodakaṃ viya. |
143.
| 153 Chaviṃ cammaṃ maṃsaṃ nhāruṃ, |
| Aṭṭhiṃ hadayabandhanaṃ; |
| Kevalaṃ sakalaṃ kāyaṃ, |
| Brāhmaṇassa adāsahan”ti. (143) |
154 Sasapaṇḍitacariyaṃ dasamaṃ.
155 Akittivaggo paṭhamo.
156 Tassuddānaṃ
| 157 Akittibrāhmaṇo saṅkho, |
| kururājā dhanañcayo; |
| Mahāsudassano rājā, |
| mahāgovindabrāhmaṇo. |
| 158 Nimi candakumāro ca, |
| sivi vessantaro saso; |
| Ahameva tadā āsiṃ, |
| yo te dānavare adā. |
| 159 Ete dānaparikkhārā, |
| ete dānassa pāramī; |
| Jīvitaṃ yācake datvā, |
| imaṃ pārami pūrayiṃ. |
| 160 Bhikkhāya upagataṃ disvā, |
| sakattānaṃ pariccajiṃ; |
| Dānena me samo natthi, |
| esā me dānapāramīti. |
161 Dānapāraminiddeso niṭṭhito.