-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.8 Sivirājacariya
Akittivagga
Dānapāramī
Sivirājacariya
51.
| 59 “Ariṭṭhasavhaye nagare, |
| sivināmāsi khattiyo; |
| Nisajja pāsādavare, |
| evaṃ cintesahaṃ tadā. |
52.
| 60 ‘Yaṃ kiñci mānusaṃ dānaṃ, |
| adinnaṃ me na vijjati; |
| Yopi yāceyya maṃ cakkhuṃ, |
| dadeyyaṃ avikampito’. |
53.
| 61 Mama saṅkappamaññāya, |
| sakko devānamissaro; |
| Nisinno devaparisāya, |
| idaṃ vacanamabravi. |
54.
| 62 ‘Nisajja pāsādavare, |
| sivirājā mahiddhiko; |
| Cintento vividhaṃ dānaṃ, |
| adeyyaṃ so na passati. |
55.
| 63 Tathaṃ nu vitathaṃ netaṃ, |
| handa vīmaṃsayāmi taṃ; |
| Muhuttaṃ āgameyyātha, |
| yāva jānāmi taṃ manaṃ’. |
56.
| 64 Pavedhamāno palitasiro, |
| Valigatto jarāturo; |
| Andhavaṇṇova hutvāna, |
| Rājānaṃ upasaṅkami. |
57.
| 65 So tadā paggahetvāna, |
| vāmaṃ dakkhiṇabāhu ca; |
| Sirasmiṃ añjaliṃ katvā, |
| idaṃ vacanamabravi. |
58.
| 66 ‘Yācāmi taṃ mahārāja, |
| dhammika raṭṭhavaḍḍhana; |
| Tava dānaratā kitti, |
| uggatā devamānuse. |
59.
| 67 Ubhopi nettā nayanā, |
| andhā upahatā mama; |
| Ekaṃ me nayanaṃ dehi, |
| tvampi ekena yāpaya’. |
60.
| 68 Tassāhaṃ vacanaṃ sutvā, |
| haṭṭho saṃviggamānaso; |
| Katañjalī vedajāto, |
| idaṃ vacanamabraviṃ. |
61.
| 69 ‘Idānāhaṃ cintayitvāna, |
| pāsādato idhāgato; |
| Tvaṃ mama cittamaññāya, |
| nettaṃ yācitumāgato. |
62.
| 70 Aho me mānasaṃ siddhaṃ, |
| saṅkappo paripūrito; |
| Adinnapubbaṃ dānavaraṃ, |
| ajja dassāmi yācake. |
63.
| 71 Ehi sivaka uṭṭhehi, |
| mā dandhayi mā pavedhayi; |
| Ubhopi nayanaṃ dehi, |
| uppāṭetvā vaṇibbake’. |
64.
| 72 Tato so codito mayhaṃ, |
| sivako vacanaṃ karo; |
| Uddharitvāna pādāsi, |
| tālamiñjaṃva yācake. |
65.
| 73 Dadamānassa dentassa, |
| dinnadānassa me sato; |
| Cittassa aññathā natthi, |
| bodhiyāyeva kāraṇā. |
66.
| 74 Na me dessā ubho cakkhū, |
| attā na me na dessiyo; |
| Sabbaññutaṃ piyaṃ mayhaṃ, |
| tasmā cakkhuṃ adāsahan”ti. |
75 Sivirājacariyaṃ aṭṭhamaṃ.