-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.7 Candakumāracariya
Akittivagga
Dānapāramī
Candakumāracariya
45.
| 52 “Punāparaṃ yadā homi, |
| ekarājassa atrajo; |
| Nagare pupphavatiyā, |
| kumāro candasavhayo. |
46.
| 53 Tadāhaṃ yajanā mutto, |
| nikkhanto yaññavāṭato; |
| Saṃvegaṃ janayitvāna, |
| mahādānaṃ pavattayiṃ. |
47.
| 54 Nāhaṃ pivāmi khādāmi, |
| napi bhuñjāmi bhojanaṃ; |
| Dakkhiṇeyye adatvāna, |
| api chappañcarattiyo. |
48.
| 55 Yathāpi vāṇijo nāma, |
| Katvāna bhaṇḍasañcayaṃ; |
| Yattha lābho mahā hoti, |
| Tattha taṃ harati bhaṇḍakaṃ. |
49.
| 56 Tatheva sakabhuttāpi, |
| pare dinnaṃ mahapphalaṃ; |
| Tasmā parassa dātabbaṃ, |
| satabhāgo bhavissati. |
50.
| 57 Etamatthavasaṃ ñatvā, |
| demi dānaṃ bhavābhave; |
| Na paṭikkamāmi dānato, |
| sambodhimanupattiyā”ti. |
58 Candakumāracariyaṃ sattamaṃ.