-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.6 Nimirājacariya
Akittivagga
Dānapāramī
Nimirājacariya
40.
| 46 “Punāparaṃ yadā homi, |
| mithilāyaṃ puruttame; |
| Nimi nāma mahārājā, |
| paṇḍito kusalatthiko. |
41.
| 47 Tadāhaṃ māpayitvāna, |
| catussālaṃ catummukhaṃ; |
| Tattha dānaṃ pavattesiṃ, |
| migapakkhinarādinaṃ. |
42.
| 48 Acchādanañca sayanaṃ, |
| annaṃ pānañca bhojanaṃ; |
| Abbocchinnaṃ karitvāna, |
| mahādānaṃ pavattayiṃ. |
43.
| 49 Yathāpi sevako sāmiṃ, |
| dhanahetumupāgato; |
| Kāyena vācā manasā, |
| ārādhanīyamesati. |
44.
| 50 Tathevāhaṃ sabbabhave, |
| pariyesissāmi bodhijaṃ; |
| Dānena satte tappetvā, |
| icchāmi bodhimuttaman”ti. |
51 Nimirājacariyaṃ chaṭṭhaṃ.