-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.5 Mahāgovindacariya
Akittivagga
Dānapāramī
Mahāgovindacariya
37.
| 42 “Punāparaṃ yadā homi, |
| sattarājapurohito; |
| Pūjito naradevehi, |
| mahāgovindabrāhmaṇo. |
38.
| 43 Tadāhaṃ sattarajjesu, |
| Yaṃ me āsi upāyanaṃ; |
| Tena demi mahādānaṃ, |
| Akkhobbhaṃ sāgarūpamaṃ. |
39.
| 44 Na me dessaṃ dhanaṃ dhaññaṃ, |
| Napi natthi nicayo mayi; |
| Sabbaññutaṃ piyaṃ mayhaṃ, |
| Tasmā demi varaṃ dhanan”ti. |
45 Mahāgovindacariyaṃ pañcamaṃ.