-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.4 Mahāsudassanacariya
Akittivagga
Dānapāramī
Mahāsudassanacariya
28.
| 32 “Kusāvatimhi nagare, |
| yadā āsiṃ mahīpati; |
| Mahāsudassano nāma, |
| cakkavattī mahabbalo. |
29.
| 33 Tatthāhaṃ divase tikkhattuṃ, |
| ghosāpemi tahiṃ tahiṃ; |
| ‘Ko kiṃ icchati pattheti, |
| kassa kiṃ dīyatū dhanaṃ. |
30.
| 34 Ko chātako ko tasito, |
| ko mālaṃ ko vilepanaṃ; |
| Nānārattāni vatthāni, |
| ko naggo paridahissati. |
31.
| 35 Ko pathe chattamādeti, |
| kopāhanā mudū subhā’; |
| Iti sāyañca pāto ca, |
| ghosāpemi tahiṃ tahiṃ. |
32.
| 36 Na taṃ dasasu ṭhānesu, |
| napi ṭhānasatesu vā; |
| Anekasataṭhānesu, |
| paṭiyattaṃ yācake dhanaṃ. |
33.
| 37 Divā vā yadi vā rattiṃ, |
| yadi eti vanibbako; |
| Laddhā yadicchakaṃ bhogaṃ, |
| pūrahatthova gacchati. |
34.
| 38 Evarūpaṃ mahādānaṃ, |
| Adāsiṃ yāvajīvikaṃ; |
| Napāhaṃ dessaṃ dhanaṃ dammi, |
| Napi natthi nicayo mayi. |
35.
| 39 Yathāpi āturo nāma, |
| rogato parimuttiyā; |
| Dhanena vejjaṃ tappetvā, |
| rogato parimuccati. |
36.
| 40 Tathevāhaṃ jānamāno, |
| paripūretumasesato; |
| Ūnamanaṃ pūrayituṃ, |
| demi dānaṃ vanibbake; |
| Nirālayo apaccāso, |
| sambodhimanupattiyā”ti. |
41 Mahāsudassanacariyaṃ catutthaṃ.