-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.3 Kururājacariya
Akittivagga
Dānapāramī
Kururājacariya
20.
| 23 “Punāparaṃ yadā homi, |
| indapatthe puruttame; |
| Rājā dhanañcayo nāma, |
| kusale dasahupāgato. |
21.
| 24 Kaliṅgaraṭṭhavisayā, |
| brāhmaṇā upagañchu maṃ; |
| Āyācuṃ maṃ hatthināgaṃ, |
| dhaññaṃ maṅgalasammataṃ. |
22.
| 25 ‘Avuṭṭhiko janapado, |
| dubbhikkho chātako mahā; |
| Dadāhi pavaraṃ nāgaṃ, |
| nīlaṃ añjanasavhayaṃ’. |
23.
| 26 ‘Na me yācakamanuppatte, |
| paṭikkhepo anucchavo; |
| Mā me bhijji samādānaṃ, |
| dassāmi vipulaṃ gajaṃ’. |
24.
| 27 Nāgaṃ gahetvā soṇḍāya, |
| bhiṅgāre ratanāmaye; |
| Jalaṃ hatthe ākiritvā, |
| brāhmaṇānaṃ adaṃ gajaṃ. |
25.
| 28 Tassa nāge padinnamhi, |
| amaccā etadabravuṃ; |
| ‘Kiṃ nu tuyhaṃ varaṃ nāgaṃ, |
| yācakānaṃ padassasi. |
26.
| 29 Dhaññaṃ maṅgalasampannaṃ, |
| saṅgāmavijayuttamaṃ; |
| Tasmiṃ nāge padinnamhi, |
| kiṃ te rajjaṃ karissati’. |
27.
| 30 ‘Rajjampi me dade sabbaṃ, |
| sarīraṃ dajjamattano; |
| Sabbaññutaṃ piyaṃ mayhaṃ, |
| tasmā nāgaṃ adāsahan’”ti. |
31 Kururājacariyaṃ tatiyaṃ.